________________
विनायकोपशान्तये मङ्गलमुपन्यस्यते, तच्च शास्त्रस्यादौ मध्येऽवसाने च भवति,न युक्तो मङ्गलत्रयोपन्यासः, आदिमङ्गलेनैवा-17 भीष्टार्थस्य सिद्धत्वादिति चेत्, तदसम्यक्, आदिमङ्गलमात्रादभीष्टार्थसिक्ष्ययोगात्, तथाहि-आदिमङ्गलं विवक्षितशात्रस्याविनेन पारं गच्छेयुरित्येवमर्थ, मध्यमङ्गलमवगृहीतशास्त्रार्थस्थिरीकरणार्थ, अन्तमङ्गलं शिष्यप्रशिष्यपरम्परया शास्त्रस्याव्यवच्छेदार्थम्, उक्तं च-"तं मंगलमाईए मज्झे पजंतए य सत्थस्स । पढमं सत्यत्वाऽविग्धपारगमणाय निद्दिढ ॥१॥ (भा. १३) तस्सेव य थेजत्थं मज्झिमयं अंतिमंपि तस्सेव । अबोच्छित्तिनिमित्तं सिस्सपसिस्साइवंसस्त ॥३॥ (भा. १४) अत्र 'सिस्सपसिस्साइवंसस्से"ति प्राकृतत्वात्तृतीयार्थे पष्ठी, ततोऽयमर्थः-तस्यैव । शास्त्रार्थस्य शिष्यपशिष्यादिवंशेनाव्यवृच्छित्तिर्भूयादित्येवमर्थमन्तमङ्गलमिति, तत्रादिमंगलम् 'आभिणियोहियनाणं | सुयनाणं चेवे'त्यादि, ज्ञानपञ्चकस्य परमङ्गलत्वात् , मध्यमङ्गलं 'वंदण चिइ किइकम्म'मित्यादि, वन्द-18 नस्य विनयरूपत्वात्तस्य चाभ्यन्तरतपोभेदत्वात् तपोभेदस्य च मङ्गलत्वात् , पर्यन्तमङ्गलं 'पञ्चक्खाणमित्यादि, प्रत्याख्यानस्याद्यतपोभेदत्वेन मङ्गलत्वात् । स्यादेतद्-इदं मङ्गलत्रयं शास्त्राद्भिन्नमभिन्नं वा, किश्चातः ?, उभयधाऽपि दोपः, तथाहि-यदि भिन्नं ततः शास्त्रस्यामङ्गलवप्रसङ्गो, मङ्गलाद्भिन्नत्वात्, तदन्यवस्त्वन्तरवत् , यच्च स्वरूपेणामङ्गलं तदन्यमङ्गलोपन्यासेनापि मङ्गलीकर्तुमशक्यं, स्वभावस्य च्यावयितुमशक्यत्वात् , न खलु काचः स्वरूपेणावैडूर्यमणिः सन् केनापि वैडूर्यमणीक्रियते, ततो निरर्थको मङ्गलोपन्यासो, मङ्गलवकार्याकरणात् , अथ | मङ्गलीकर्तुमशक्यस्यापि मङ्गलमुपादीयते तथा लोकप्रवृत्तेः तीनवस्थाप्रसङ्गः, तथाहि-यथा प्रागमङ्गलस्य सतः शास्त्र
Jain Education inter
For Private & Personal use only
jainelibrary.org