________________
-
18|प्रपञ्चतो धर्मसङ्गहणिटीकादाविति ततः परिभावनीयं, अथ यदि वचनस्य बाह्यार्थ प्रति प्रामाण्यं तर्हि अत एव सम्य- प्रयोजन
गभिधेयादिपरिज्ञानभावान्निरधिका शास्त्रे प्रेक्षावतां प्रवृत्तिः, फलाभावात् , प्रवृत्ती हि फलमभिधेयादिपरिज्ञानं, तच्चाधि- वाक्यस्य ॥२॥ कृतप्रयोजनाडुपन्यासत एवं सिद्धमिति, तदेतद्वालिशविजृम्भितं, अधिकृतेन हि प्रयोजनाडुपन्यासेन प्रयोजनादी- सफलता
नामधिगतिर्भवति सामान्येन, नाशेषविशेषपरिज्ञानपुरस्सरा, अधिकृतप्रयोजनाद्युपन्यासस्य सामान्येन प्रवृत्तत्वात् , 'सामान्यनिष्ठं हि वचः सामान्य प्रतिपादयति, विशेषनिष्ठं विशेषम् अतो वचनप्रामाण्यादधिकृतप्रयोजनाद्युपन्यासवाक्यतः
सामान्येन प्रयोजनादिकेऽधिगते कथं नु नाम अस्माकं सविशेष सामायिकादिपरिज्ञानं स्यादिति विशेषपरिज्ञानाय भवति १ प्रेक्षावतां शास्त्रे प्रवृत्तिः, अन्यच्च-यदि वचनस्याप्रामाण्यमभ्युपगम्यते तथापि न काचिद्विवक्षितार्थक्षतिः, संशयतोऽपि
प्रवृत्तिभावात् , तथाहि-अनेनाधिकृतप्रयोजनाडुपन्यासेन तद्विषयसंशय उपजन्यते, संशयश्च द्विधा-अर्थसंशयोऽनर्थसंशयश्च, तत्रार्थसंशयो यथा-यदि वृष्टयादिसामग्री ततः सम्भवति शस्यनिष्पत्तिः, अनर्थसंशयो यथा-(यदि) विषमिदं यो भक्षयति स घियते, तत्रानर्थसंशयात् न कस्यचित्सचेतसः प्रवृत्तिः, अनर्थतः संशयस्यापि विभ्यत्त्वात् , अर्थसंश. यस्तु प्रेक्षावतोऽपि प्रवृत्त्यङ्गं, अनर्थकशङ्काया अभावात् फलस्य च केषाश्चिद्दर्शनात्, न चायमधिकृतप्रयोजनाडुपन्यास-16 जनितः संशयोऽनर्थसंशय इति भवति प्रेक्षावतां प्रवृत्तिरिति न किञ्चिदनुपपन्नम् ॥ सम्प्रति मङ्गलमुच्यते, यतः-श्रेयांसि | ॥२॥ बहुविनानि भवन्ति, उक्तंच-"श्रेयांसि बहुविघ्नानि,भवन्ति महतामपि । अश्रेयसि प्रवृत्तानां,क्वापि यान्ति विनायका॥१॥" अयमपि च आवश्यकानुयोगो नियुक्तिरूपः परमपदप्राप्तिबीजभूतत्वात् श्रेयोभूतः ततोमा भूत्तत्र विघ्न इति तदारम्भे विघ्न
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org