________________
पोद्धातनिर्युक्तिः
१०१ ॥
Jain Education Internation
गुरुजनेन - तीर्थंकरगणधरलक्षणेन, पुनरुपदेशकालादारम्य आचार्यपारम्पर्येणागतां स च परम्परको द्विधा - द्रव्यतो भावतश्च तत्र द्रव्यपरम्परकः पुरुषपारम्पर्येण इष्टकानामानयनं, अत्र चासम्मोहार्थ कथानकं गाथाविवरणसमाप्तौ वक्ष्यामः, भावपरम्परकस्त्वियमेव उपोद्घातनिर्युक्तिराचार्यपारम्पर्येणागतेति, कथमाचार्यपारम्पर्येणागतमिति चेत्, अत आहआनुपूर्व्या-परिपाठ्या, तद्यथा - जम्बूस्वामिनः प्रभवेनानीता ततोऽपि शय्यम्भवादिभिरिति, अथवा जिनगणधरेभ्य आरभ्य आचार्यपारम्पर्येणागतां पश्चात् स्वकीयगुरुजनेनोपदेशितामिति । तत्र द्रव्यपरम्परके इदमुदाहरणं-साकेतं नाम नगरं, तस्स उत्तरपुरच्छिमे दिसीभागे सुरपियगो नामगो जक्खो, तस्साययणं, सो य सुरपिओ जक्खो सन्निहियपाडिहेरो, सो वरिसे वरिसे चित्तिजइ, महो य से परमो किज्जइ, सो य चिचितो समाणो तं चैव चित्तगरं मारेइ, अह न चित्तिजइ तो पभूयजणमारिं करेइ, तो चित्तगरा सबै पलाइउमारद्धा, पच्छा रण्णा नायं जइ सबै पलाइस्संति तो एसो जक्खो अचित्तिज्जंतो अम्ह वहाए भविस्सइ, ततो तेण चित्तकरा सबै संकलियबद्धा कया, तेसिं सधेसिं नामाइं पचए | लिहिऊण घडए छूढाणि, ततो वरिसे वरिसे जस्स नामं बालपण अयाणमाणेण कहिजमाणं निग्गच्छइ तेण चित्तेयबो, एवं कालो वच्चर, अन्नया कयाइ कोसंबिओ चित्तकरदारको घरातो पलाइडं तत्थागतो सिक्खगो, सो भमंतो सागेयस्स चित्तगरस्स घरमल्लीणो, सोऽवि एगपुत्तगो थेरीपुत्तगो, सो से मित्तो जातो, एवं तस्स तत्थ अच्छंतस्स अह तंमि वरिसे थेरीपुत्तस्स वारतो जातो, पच्छा सा थेरी बहुप्पगारं करुणं रुयइ, तं रुयमाणं थेरिं दद्रूण कोसंबको जातकरुणो भणइकिं अम्मो ! रूयसि १, ताए कहियं जहा मम पुत्तस्स वारतो जातो, सो भणइ मा रुयह, अह एवं जक्खं चित्तिस्सामि,
For Private & Personal Use Only
पारम्पये इष्टकानयनज्ञा गा. ૩૭
॥ १०१ ॥
w.jainelibrary.org