________________
ताहे सा भणइ-तुमं मे पुसो किं न होहिसि १, तेण भणियं-सचं तव पुचोऽहं, तहावि अहं चिले, अच्छह तुग्भे असोगाओ, ततो तेण छट्ठभतं काऊण अहतं वत्थजुयलं परिहिता अट्ठगुणाए पोत्तीए मुहं बंधिऊण चोक्खेण पयत्तेण सुईभूतेण नवएहिं कलसेहिं महावित्तां [वज्रलेपादिकुद्रव्यरहितैः ] नवगेहिं कुच्चेहिं नवगेहिं मल्लसंपुडेहिं अलेस्सेहिं वनेहिं चित्तिऊण पायवडिओ भणइ-खमह मए जमवरद्धंति, ततो तुट्ठो जक्खो भणइ-वरेहि वरं, सो भणइ-एस चैव मम वरं देहि-मा लोगं मारेहि, जक्खो भणइ एयं तावद्वियमेव, जं तुमं न मारिओ, एवमन्नेऽवि न मारेमि, अन्नं भण, सो भणइ – जस्स एगदेसमवि पासामि दुपयस्स वा चउप्पयस्स वा अपयरस वा तस्स तयणुरूवं रूवं निबत्तेमि, एवं होउत्ति दिण्णो वरो, ततो सो लद्धवरो रण्णा सक्कारितो समाणो गतो कोसंबिनयरिं, तत्थ सयाणितो नाम राया, सो अन्नया कयाइ सुहासणगतो दूयं पुच्छर- किं मम नत्थि जं अन्नराईणं अस्थि ?, तेण भणियं-चित्तसभा नत्थि, 'मणसा देवाणं | वायाए पत्थिवाणं' तक्खणमित्तमेव आणत्ता चित्तगरा, तेहिं सभाओवासा विभइया, पचित्तिया, तस्स वरदिण्णगस्स जो | रण्णो अंतेउरकिड्डापदेसो सो दिनो, तेण तत्थ तयाणुरूवेसु रूवेसु निम्मिएसु कयाइ मिगावईए जालकडगंतरेण पायगुडतो | दिट्ठो, उवमाणेण नायं जहा एसा मिगावई, तेण पायंगुट्ठगाणुसारेणं देवीए रूवं निवत्तियं, तीसे चक्खुम्मि उम्मिल्लिज्जते | एगो मसिबिंदू ऊरुअंतरे पडितो, तेण फुसिओ, पुणोवि जातो, एवं तिन्निवारा, पच्छा तेण नायं-एएण एवं होयवमेव, ततो | चित्तसभा निम्माया, ततो राया चित्तसरूवं पलोयतो तं पएसं पत्तो जत्थ सा देवी, तं निवन्नंतेण सो बिंदू दिट्ठो, तं दहूण रुट्ठो, पण सम पत्ती धरिसिया इति, ततो वज्झो आणतो, चित्तगरसेणी उवडिया - सामि 1 एस वरलद्धगोत्ति,
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org