SearchBrowseAboutContactDonate
Page Preview
Page 215
Loading...
Download File
Download File
Page Text
________________ 4% उपोदात. तीर्थकरप. नियुकि: न्दनम् ** + + *** + सन्यपेक्षत्वात्, आह व-"एको भावः सर्वथा येन दृष्टः, सर्वे भावाः सर्वथा तेन दृष्टाः । सर्वे भावाः सर्वथा येन दृष्टाः, एको भावः सर्वथा तेन दृष्टः॥१॥" आचाराङ्गेऽप्युक्तम्-"जे एर्ग जाणइ से सबं जाणइ, जे सर्व जाणइ से एगं जाणई" इति, (८-१२३) अथवा ये स्वसिद्धान्ते छद्मस्थवीतरागास्तेऽनुचरपराक्रमा भवन्ति, कपायादिशत्रणामाक्रमणात्, न त्वमितज्ञानिनः, केवलज्ञानाभावात् , ततस्तद्व्यवच्छेदार्थमिदं विशेषणमिति, तथा तरन्ति स्म भवार्णवमिति तीर्णास्तान्, ती च भवौघं सुगतिगतिगतान, तत्र सर्वज्ञत्वात् सर्वदर्शित्वाञ्च निरुपमसुखभागिनःसुगतयः-सिद्धास्तेपांगतिः सुगतिगतिः, अनेन तिर्यड्नरनारकामरगतिव्यवच्छेदेन पञ्चमी मोक्षगतिमाह, तां गताः-प्राप्ताः सुगतिगतिगतास्तान, अनेन ये प्राप्ताणिमाद्यष्टविधैश्वर्य स्वेच्छाविलसनशीलं पुरुषं तीर्ण प्रतिपादयन्ति, तथा च तद्ग्रन्थः-"अणिमाद्यष्टविधं प्राप्यश्वर्य कृतिनः सदा । मोदन्ते सर्वभावज्ञास्तीर्णाः परमदुस्तरम् ॥२॥” इत्यादि, तद्व्यवच्छेदमाह, तथा सिद्धेः-पञ्चमगतिरूपायाः पन्थाः सिद्धिपथः तस्य प्रधाना देशकास्तद्धेतुभूतसामायिकादिप्रतिपादनात् प्रदेशकाः सिद्धिपथप्रदेशकास्तान, अनेनानेकभव्यसत्त्वोपकारितीर्थकरनामकर्मविपाकोदयसमन्वितं भगवतां स्वरूपमाह । एवं तावदविशेषेण ऋषभादीनां मङ्गलार्थवन्दनमुकमिदानीमखिलश्रुतज्ञानार्थप्रदेशकत्वेनासन्नोपकारित्वाद्वर्त्तमानतीर्थाधिपतेर्वर्द्धमानस्वामिनोवन्दनमाह| वंदामि महाभागं महामुर्णि महायसं महावीरं। अमरनररायमहियं तित्थयरमिमस्स तित्थस्स ॥८॥ हा 'वंदामी'त्यादि दीपकमशेषोत्तरपदानुयायि द्रष्टव्यं, तत्र भाग:-अचिन्त्यशक्ति, आह च भाष्यकृत्-"भागोचिंता सत्ती स महाभागो महप्पभावोत्ति । स महामुणी महंतं जो मुणइ मुणिप्पहाणो वा ॥१॥ (वि.१०५८) इति, महान सदा। मोदन्ते सर्वमा देशकास्तद्धेतुभूतसामागवतां स्वरूपमाहवमानस्वामिनोवन्द तिरूपायाः पन्था तीर्थकरनामकम्मविपाकाकारित्वाद्वर्तमान Jain Education Internet For Private & Personal use only www.jainelibrary.org
SR No.600043
Book TitleAvashyakasutram Part_1
Original Sutra AuthorBhadrabahuswami, Malaygiri
Author
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages618
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy