________________
वीस्वता
पोद्धात
स्थाप्यते यस्तु सङ्ख्यया महान् स पश्चात् एष पूर्वक्रमः, पूर्वानुपूर्वीलक्षणे प्रथमभङ्गके इत्थमेव क्रमस्य दृष्टत्वादिति करण-18अनानुपलयुक्ति गाथार्थः, भावार्थस्तु दिङ्मात्रप्रदर्शनाय सुखाधिगमाय ज्ञानदर्शनचारित्ररूपाणि त्रीणि पदान्याश्रित्योपदय॑ते-तत्र एकद्धि॥१४॥
विलक्षणस्य पदत्रयस्याभ्यासे सामान्येन सर्वसङ्ख्यया षड् भङ्गाः, ते चैवमधिकृतेन करणेनानीयन्ते, तवायं पूर्वानुपूर्वीलक्षणः प्रथमो भङ्गकः १।२।३ । अस्याश्च पूर्वानुपूा अधस्ताद् भङ्गकरचनायां क्रियमाणायामेककस्य तावत् ज्येष्ठ एव नास्ति, द्विकस्य तु विद्यते एककः स तदधस्तान्निक्षिप्यते, तस्य चाग्रस 'उवरिमतुलं पुरतो नसेज' इति वचनात् त्रिको न्यस्यते, पृष्ठत उद्धरितशेषो द्विको दीयते, ततोऽयं द्वितीयो भङ्गका सम्पन्नः २।१।३। अत्र द्विकस्य विद्यते ज्येष्ठः परं नासौ तदधस्तान्निक्षिप्यते, अग्रतः सदृशाङ्कपातेन समयभेदप्रसङ्गात्, एककस्य तु ज्येष्ठ एव नास्ति, त्रिकस्य तु
विद्यते ज्येष्ठो द्विकः स तदधस्तानिक्षिप्यते, अत्र चाग्रभागस्य तावदसम्भव एव, पृष्ठतस्तु स्थापितशेषौ एककत्रिको पक्रमेण स्थाप्येते, 'पुत्वक्कमो सेसें' इति वचनात्, ततोऽयं तृतीयो भङ्गकः सञ्जातः १।३।२। अत्राप्येकस्य ज्येष्ठ
एव न विद्यते, त्रिकस्य तु ज्येष्ठोऽस्ति द्विको न चासौ तदधस्तान्न्यस्यते, अग्रे सदृशाङ्कपातेन समयभेदापत्तेः, ततोऽस्यैवानुज्येष्ठ एककः स्थाप्यते, अग्रतस्तु द्विको दीयते, 'उवरिमतुल्लं पुरतो नसेज' इति वचनात् , पृष्ठतस्तु स्थापितशेषस्त्रिको व्यवस्थाप्यते इति चतुर्थो भङ्गः३।१।२। अथत्त्रिकस्य विद्यते द्विको ज्येष्ठः एककश्चानुज्येष्ठः परं तौ न तदधस्ता-15
॥१४॥ निक्षिप्येते, पुरतः सदृशाङ्कपातेन समयभेदप्रसङ्गात् , एककस्य तु ज्येष्ठ एव नास्ति, द्विकस्य तु अस्त्येकको ज्येष्ठः स तदधस्ताश्यस्यते, तस्य पृष्ठतस्तु स्थापितशेषौ द्विकत्रिको क्रमशः स्थाप्येते इति पञ्चमो भङ्गः२।३।१ अत्र द्विकस्या-14
RACKASARS
Jain Education Inter
For Private & Personal Use Only
१
w
.jainelibrary.org