________________
श्रुतनि.
क्षेपाः
GACACCU
उपोद्धात
कुमावचनिकं लोकोत्तरं च, तत्र यत्पूर्वाह भारतव्याख्यानम् अपराहे रामायणव्याख्यानमेतल्लौकिक, यत् पुनरेते चरकनियुक्तिः
द्रप्रभृतयः पाखण्डस्था निजनिजदेवतास्मरणजापप्रमुखमनुष्ठानं कुर्वन्ति तत् कुघावचनिकं भावावश्यकं, यत् पुनः श्रमणो ॥८ ॥
वा श्रमणी वा श्रावको वा श्राविका वा एकान्ते विशुद्धचित्त उभयकालं प्रतिक्रमणं करोति तल्लोकोत्तरं नोआगमतो। भावावश्यक, ज्ञानक्रियारूपोभयपरिणामात्मकत्वात् , मिश्रवचनश्चात्र नोशब्दः, अनेन लोकोत्तरेणेहाधिकारः, अस्य चामून्यकार्थिकानि-आवश्यकं अवश्यकरणीयं ध्रुवनिग्रहो विशुद्धिः अध्ययनषकवर्गः न्यायः आराधनामार्ग इति, उक्तं च-"आवस्सयं अवस्सकरणिज धुवनिग्गहो विसोही य । अज्झयणछक्कवग्गोनाओ आराहणामग्गो"॥१॥ (अनु-२) आवश्यकशब्दस्य व्युत्पत्तिप्रदर्शिका चेयं गाथा-"समणेण सावएण य अवस्स कायवयं हवइ जम्हा। अंतो अहोनिसस्स य| तम्हा आवस्सयं नाम॥१॥(अनु-३१)"श्रुतमपि चतुर्विधं-तद्यथा-नामश्रुतं स्थापनाश्रुतं द्रव्यश्रुतंभावश्रुतंच, तत्र नामस्था-1 पने प्रतीते, द्रव्यश्रुतं द्विधा-आगमतो नोआगमतश्च, तत्र आगमतो ज्ञाता तत्र चानुपयुक्तः, नोआगमतस्विविध-: ज्ञशरीरभव्यशरीरतद्व्यतिरिक्तभेदात्, तत्र ज्ञशरीरभव्यशरीरे पूर्ववत्, तद्व्यतिरिक्त पुस्तकपत्रन्यस्तम् , अथवा श्रुतमिति सूत्रमप्युच्यते, तच्च सूत्रं तद्व्यतिरिक्तं पञ्चधा, तद्यथा-अण्डजं पोण्ड कीटजं वालजं वल्वजं च, तत्र अण्डजं चटकसत्रं. पञ्चेन्द्रियहंसगर्भसम्भवमित्यन्ये, पोण्डर्ज कर्पासप्रभवं, कीटजं पञ्चधा, तद्यथा-पट्टसूत्रं मलयं अंशकं चीनांश। कृमिराग, अत्र वृद्धव्याख्या-किल यत्र विषये पट्टसूत्रमुत्पद्यते तत्रारण्ये वननिकुञ्जस्थाने मांसचीडादिरूपस्यामिपस्या पुञ्जाः क्रियन्ते, तेषां च पुञ्जानां पार्श्वतो निम्ना उन्नताश्च सान्तरा बहवः कीलका भूमौ निखन्यन्ते, तेषु च वनान्तरेषु
Jain Education inte
For Private & Personal Use Only
ww.jainelibrary.org