SearchBrowseAboutContactDonate
Page Preview
Page 192
Loading...
Download File
Download File
Page Text
________________ A4%ACCICK पाण्डुरपटप्रावरणा जिनानामनाज्ञया स्वच्छंदसो वित्योभयकाळ आवश्यककरणायोपतिमन्ते तल्लोकोत्तरं द्रव्या५वश्यकं, भावशून्यत्वेनाभिप्रेतफलाभावात्, एत्थ उदाहरणं-वसंतपुरं नगरं, तत्थ गच्छो अगीअस्थसंविग्गो विहरइ, तत्थ एगो अगीयत्थो समणगुणमुक्कजोगी, सो दिवसे २ उदउल्लससणिद्धआहाकम्माईणि पडिसेवित्ता विआले मइया संवेएण आलोएइ, तस्स पुण गणी अगीअत्यत्तणओ पायच्छित्तं दितो भणइ-अहो इमो धम्मसंठिओ साहू, सुहं पडिसेविड दुक्खं आलोएउं, एवं नाम एस आलोएइ अगृहंतो, असढत्तणतो एस सुद्धोत्ति, एवं दहण अन्ने अगीयत्था समणा पसंसंति, चिंतंति य-नवरं आलोएयवं, नत्थेत्थ किंचि पडिसेविएणंति, तत्थन्नया कयाइ कोइ गीयत्यो संविग्गो विहरमाणो आगतो, सो तं दिवसदेवसियविहिं दहण उदाहरणं दरिसेइ-गिरिनयरे अ कोइ रयणवाणियगो, सो रयणाण घरं भरेऊण पलीवेइ, तं पासित्ता सबो लोगो पसंसइ, अहो इमो धन्नो भयवंतं हुयासणं तिप्पेइ, अन्नया कयाइ तेण तं |घरं पलीवियं, वातो य पबलो जाओ, दई सवं नयरं, पच्छा रण्णा पडिभणितो, सबस्सावहारो से कतो, अन्नहिं नगरे । एगो एवं करेइ, सो रायणा सुतो जहा एवं करेइ, सो सबस्सहरणं काऊण विसजितो, अडवीए कीस न पलीवेसि ?, जहा तेण वाणियगेण अवसेसावि दड्डा एवं तुमंपि एयं पसंसंतो एए साहुणो परिच्चयसि, जाहे न हाइ ताहे साहुणो भणिया-एस महानिद्धम्मो अगीयत्थो अलं एयस्स आणाए, जइ एयस्स निग्गहो न कीरइ ताहे अन्नेऽवि विणस्संति, गतं द्रव्यावश्यक, सम्प्रति भावावश्यक वक्तव्यं, तदपि द्विधा-आगमतो नोआगमतश्च, तत्र आगमतो भावावश्यकमावश्यकज्ञाता उपयुक्तः, 'उपयोगो भावनिक्षेप' इति वचनात् , नोआगमतो भावावश्यकं त्रिविधं, तद्यथा-लौकिकं ॐ * Jain Education International For Private & Personal use only www.jainelibrary.org
SR No.600043
Book TitleAvashyakasutram Part_1
Original Sutra AuthorBhadrabahuswami, Malaygiri
Author
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages618
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy