________________
गत्यादि
मार्गणाः गा.६८
आव.मल.
गतितरयिकादिका. गतिग्रहणं शेषस्य इन्द्रियादिद्वारकलापस्योपलक्षणं, ततोऽयमों-ये गत्यादयः सत्पदप्ररूपणाउपोदाते IIदेतवो ये च द्रव्यप्रमाणादयोऽष्टी द्वारविशेषास्ते यथा अधस्तान्मतिश्रुतयोवर्णितास्तथैवेहापि द्रष्टव्याः, अयंत विशेष:अवधौ ये पर्व मतिज्ञानस्य प्रतिपत्तारः प्रागुक्तास्तेऽवधिज्ञानस्यापि प्रतिपत्तव्याः, नवरं पूर्व मतिज्ञानस्यावेदका अकपायिणो
मनःपर्यायज्ञानिनश्च पूर्वप्रतिपन्ना एवोकाः, इह तु प्रतिपद्यमाना अपि द्रष्टव्याः, यतः श्रेणिये वर्तमानानामवेदकाना॥७६ ॥ मकषायाणां च केषाञ्चिदवधिज्ञानमुत्पद्यते, येषां चानुत्पन्नावधिज्ञानानां मतिश्रुतचारित्रवतां प्रथममेव मनःपर्यायज्ञान
मुत्पद्यते ते च मनःपर्यायज्ञानिनः केचित्पश्चादवधिज्ञानस्य प्रतिपत्तारो भवन्ति, अन्यच्च-अनाहारका अपर्याप्तकाश्च मतिज्ञानस्य पूर्वप्रतिपन्ना एवोक्ताः, नतु प्रतिपद्यमानकाः, इह तु येऽअतिपतितसम्यक्त्वास्तिर्यअनुष्येभ्यो देवनारका जायन्ते तेऽवधिज्ञानस्य प्रतिपद्यमानका अपि प्रतिपत्तव्याः, पूर्वप्रतिपन्नाः पुनर्ये एव मतिज्ञानस्य प्रागुकास्त एव द्रष्टव्याः, नवरं द्वित्रिचतुरिन्द्रियासंज्ञिपञ्चेन्द्रियतिरश्चो मुक्त्वा, ते हि सास्वादनसम्यग्दृष्टयो मतिज्ञानस्य पूर्वप्रतिपन्ना उक्ताः, अवधेस्तु न प्रतिपद्यमानका नापि पूर्वप्रतिपन्ना इति, शेषं तथैव, उक्तं च-"जे पडिवबंति मई, तेऽवहिनाणपि समहिआ अण्णे । वेयकसायाईआ, मणपजवनाणिणो चेव ॥१॥ सम्मा सुरनेरइयाऽणाहारा जेय हॉति पजत्ता । ते च्चिय पुषपवण्णा, वियलाऽसण्णी य मोत्तूर्ण ॥२॥(७७७-८) एतदेव विनेयजनानुग्रहाय सविस्तरंभाव्यते, तत्रैवं सत्पदप्ररूपणावतार:-कोऽपि शिष्यःकश्चिदाचार्य पृच्छति,भगवन्! अवधिज्ञानं किमस्ति नास्ति ? इति, आचार्य आह-नियमादस्ति, यद्यपि अस्ति तथापि कथमवगन्तव्यम्, आचार्य आह-त्यादिभिमार्गणास्थानः, वानि चामूनि 'गइ इंदिएय' याहा 'भास-1
Jain Education literall
For Private & Personal use only
T
ww.jainelibrary.org