SearchBrowseAboutContactDonate
Page Preview
Page 168
Loading...
Download File
Download File
Page Text
________________ Jain Education International तथा पूर्वसूरिकृत व्याख्यानात्, अत्रापि चतुर्भङ्गिका-पुरुषे सम्बद्धो लोकान्ते च १, पुरुष सम्बद्धो न लोकान्ते, देशतोऽभ्यन्तरावधिः २, न पुरुषे सम्बद्धः किन्तु लोकान्ते, एकदिग्वर्त्ती बाह्यावधिः २, शून्योऽयं भङ्ग इति टीकाकारः, तदसम्यकू, चूर्णी भाष्ये चाप्रतिषेधादसम्भवहेतुत्वाभावाच्च, तथा न लोकान्ते सम्बद्धो नापि पुरुष, बाह्यावधिरेव स्तोकदेशवर्ची ४ यस्त्वलोके सम्बद्धः स पुरुषे नियमात् सम्बद्ध एव, अभ्यन्तराव धेरेवालोकदर्शनसमर्थत्वात्, आह च भाष्यकृत“संखिज्जमसंखिज्जे, देहाओ वित्तमन्तरं काउं । संखेजाऽसंखेज, पेच्छेख तदंतरमबाहा " ॥ १ ॥ संबद्धा - ऽसंबद्धो, नरलोयंतेसु होइ चरब्भंगो । संबद्धो र अलोए, नियमा पुरिसेऽनि संबद्धो ॥ २ ॥ ( वि. ७७४-५ ) इति गतं क्षेत्रद्वारम् । इदानीं गतिद्वारं बिभणिपुराह · ग नेरपाईआ, हेट्ठा जह वण्णिया तहेब इहं । इही एसा वणिजइत्ति तो सेसियाओवि ॥ ३८ ॥ १ अत्रेदमवधेयं - श्रीहरिभद्रसूरिपादानां लोकान्तस्यालोकस्य चैक्यतामाश्रित्य यथाऽलोकसंबद्धस्यावधेरवश्यमभ्यन्तरावधिता श्रीमद्भिः स्वयमपि स्वीकृता तथा लोकान्तसंबद्धस्याप्यवधेरात्मसंबद्धत्वस्यावश्यंभावः संमतः, अत एव च लोकान्तमलोकान्तं चाश्रित्य न पुरुषसंबन्धभवं चतुर्भङ्गिकाद्वयं, एकस्यामेव च चतुर्भङ्गयां 'संबद्धो उ अलोए' इत्यादिभाष्यं 'जो पुण अलोगस्स अप्पमवि पासइ सो पुरिसेण नियमेण संबद्धों' इति चूर्णिश्च संगतिमावहति, चतुर्भगिकाद्वयपक्षे तु श्रीमद्वाक्यं माष्यचूर्णिवाक्याभ्यां मिन्नामिप्रायकं, अलोकदर्शकस्यैवात्मसंबद्धत्वनियमात् पूर्वत्र लोकालोकशब्देन तदन्तप्रहश्चतुर्भङ्गी चैका, उत्तरत्र चतुर्भङ्गीद्वयं महान्तस्य विकल्पेन, मिनश्च परस्परं, मर्यादामावो ममदर्शकत्वादन्तशब्दस्य, असम्यगित्यादि तु मर्यादापक्षेणैव, निकटप्रान्तनाशाबयववाचित्वमन्दशन्दस्येति कोशकारोक्तिरपि । For Private & Personal Use Only www.jainelibrary.org
SR No.600043
Book TitleAvashyakasutram Part_1
Original Sutra AuthorBhadrabahuswami, Malaygiri
Author
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages618
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy