SearchBrowseAboutContactDonate
Page Preview
Page 167
Loading...
Download File
Download File
Page Text
________________ संबद्धासं. बद्धौ गा. आव.मल.५न्तरं द्रष्टव्यं वस्तु प्रकाशवतीति भावः, कश्चित्पुनरतिविप्रकृष्टं तमोव्याकुलमन्तरालवतिनं प्रदेशमुलक्ष्य दूरस्थितउपोदाते भित्त्यादिप्रतिस्फलितप्रदीपप्रभेवासम्बद्धो जीवे भवति, कया हेतुभूतया असम्बद्ध इत्याह-पुरिसमबाधाए' इति मकारोअवों ऽलाक्षणिकः, पूर्यते सुखदुःखाभ्यामिति पुरुषः, अबाधनमवाधा, अपान्तरालमित्यर्थः, आह च-'अबाहा नाम पुरिसस्स ओहीए य ज अंतरं सा अबाहा भण्णई' इति, पुरुषादबाधा पुरुषाबाधा तया हेतुभूतया असम्बद्धः। स च सम्बद्धो॥ ७५॥ ऽसम्बद्धश्चावधिः क्षेत्रतः कियान् भवतीत्यत आह-संखेजमसंखेज्जो' अत्रापि मकारोऽलाक्षणिकः, सधेयः असोयश्च योजनापेक्षया भवति, किमुक्तं भवति?-असम्बद्धोऽप्यवधिः क्षेत्रतः सङ्ख्येयानि वा योजनानि भवत्यसोयानि वा, एवं दू सम्बद्धोऽपि, किं केवल एव सम्बद्धो असम्बद्धोवाऽवधिः सङ्ख्येयोऽसङ्ख्यो वा योजनापेक्षया भवति', नेत्याह-पुरुषाबाधया इदं पदं द्वितीयवारमावर्तितम् , नवरं अस्मिन् वारे सहार्थे तृतीया पुरुषाबाधया सङ्ख्येयोऽसङ्ख्येयो वा भवतीति, इदमुक्त भवति-पुरुषस्यावधेश्चापान्तरालमपि सङ्ख्येयान्यसङ्ख्येयानि वा योजनानि भवतीति, आह चूर्णिकृत्-"जोवि असंबद्धो ६ सोवि संखिजाणि असंखिजाणि वा जोयणाणि अंतरे किच्चा ततो परेण पासइ, आरेण न पासई" इति, सा च पुरुषा बाधा असम्बद्ध एवावधौ भवति, नतु सम्बद्धे, तत्र सम्बद्धत्वेनैव तदसम्भवादिह त्वसम्बद्धेऽवधौ अपान्तराले च सोचतुर्भङ्गिका-सङ्ख्येयमन्तरं सङ्ख्येयोऽवधिः १ सयेयमन्तरमसङ्ख्येयोऽवधिः २, असहधेयमन्तरं सङ्ख्येयोऽवधिः ३ असावे यमन्तरं असोयोऽवधिः४, सम्बद्धे स्ववधौ विकल्पाभावः, तदुत्थानहेतोरन्तरलक्षणस्य द्वितीयपदस्य तत्राभावात्, तथाऽयमवधिोकेऽलोके च सम्बद्धोऽपि भवति, तथा चाह-'लोगमलोगे य संबद्धो इह लोकशब्देन लोकान्तः परिगृह्यते, SANSAROSAROKES D ७५॥ Jain Education International For Private & Personal use only www.jainelibrary.org
SR No.600043
Book TitleAvashyakasutram Part_1
Original Sutra AuthorBhadrabahuswami, Malaygiri
Author
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages618
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy