SearchBrowseAboutContactDonate
Page Preview
Page 165
Loading...
Download File
Download File
Page Text
________________ आव.मल. उपोद्धाते अवधौ बोडी वसंखेजों' इति अवेयकविमानेम्बस्तु परतोऽनुत्तरविमानेष्ववधिः, ज्ञानदर्शनरूपोऽवधिरेव भवति, न त विभङ्ग-1 पर्यायसाज्ञानं. मिथ्यादृष्टीनां तत्रोपपाताभावात् , स च क्षेत्रतः कालतश्चासङ्ख्येयो भवति, असङ्ख्यातक्षेत्रकालविषयो भवतीति भावः, बारादि. दव्यभावस्त्वनन्तविषयः, इह तिर्यडयनुष्याणां तुल्यस्थितीनामपि क्षयोपशमतीव्रमन्दतादिकारणवैचित्र्यात् क्षेत्रकाल- अबाह्यवि. विषयोरप्यवधिविमङ्गज्ञानदर्शनयोविचित्रता, न पुनस्तुल्यतैवेतीह तद्वर्जनं । मतं ज्ञानदर्शनविभङ्गरूपं द्वारत्रयम् । धिः६४-६ बनादेशद्वारममिपित्सुरिदमाह- . रहयदेवतित्व-करा य ओहिस्सऽवाहिरा होति । पासंति सबओ खलु सेसा देसेण पासंति ॥६६॥ | नैरविकास देवाध तीर्थकराश्च नैरयिकदेवतीर्थकराः, तीर्थकरा इत्यत्र 'तीर्थात्त्वेके' इति वचनात् खप्रत्यये तीर्थशब्दसमम, चशन्दोवधारणेऽख च व्यवहितःप्रयोगः,तं च दर्शयिष्यामः, अवधेः-अवधिज्ञानस्याबाह्या एव, बाह्या न कदाचनापि भवन्तीवर्षः, सर्वतोऽवमासकावध्युपलब्धक्षेत्रमध्यवर्तिनः सदैव भवन्तीति भावना, उकंच-"ओहिणापाखेचन्मंतरगा होतिनारयाईया। सबदिसोऽवहिविसओ तेसिं दीवप्पभोवम्मो ॥१॥"(वि.७६७) तथा पश्यन्ति सर्वतःसास दिश विदिक्षुध, खलुशन्दोऽवधारणार्थः सर्वावेव दिग्विदिश्विति, आह-अवधैरबाह्या भवन्तीत्यस्मादेव सर्वत इलख कम्यत्वात् सर्वतःचन्दग्रहणमतिरिच्यते, नातिरिच्यते, अभ्यन्तरत्वाभिधानेऽपि सर्वतो दर्शनाप्रतीतेः, न खल्वव-11 ॥७४।। घरम्बन्तरत्वेऽपि सति सर्वे सर्वतः पश्यन्ति, कस्यचिद्दिगन्तरालादर्शनात्, विचित्रत्वादवधेः, ततः सर्वतो दर्शनख्यापनार्य पासंति सबतो खर्ड' इत्युक्तम्, आह च भाष्यकृत्-"अभितरत्ति भणिए, भण्णइ पासंति सबओ कीस 16 CACACHAR Jain Education inter For Private & Personal use only XIww.jainelibrary.org
SR No.600043
Book TitleAvashyakasutram Part_1
Original Sutra AuthorBhadrabahuswami, Malaygiri
Author
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages618
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy