SearchBrowseAboutContactDonate
Page Preview
Page 162
Loading...
Download File
Download File
Page Text
________________ बाहिररमे भजो, दवे खेते य काल-भावे य । उपा-पडिवाओवि य तदुभयं चेगसमएणं ॥ ३२॥ अमितरलदीए, तदुभयं नत्यि एगसमएणं । उप्पा पडिवाओऽविय, एगयरो एगसमएणं ॥ ३३ ॥ इह द्राएरवधिमतो वोऽवधिखदैव एकस्वां दिशि भवति स बाह्यावधिरथवा अनेकास्वपि दिक्षु यः स्पर्द्धकावधिरन्योऽवं विच्छिन्नो भवति सोऽपि बाह्यावधिः। स्थापना । अथवा सर्वतः परिमण्डलाकारोऽप्यवधिर्योऽवधिमतो जीवस्य बकुलमानादिना बेत्रव्यवधानेन सर्वतोऽसम्वद्धः सोऽपि बाह्यावधिः, तथा चात्रार्थे चूर्णिण:-"बाहिरलंभो नाम जत्थ से ठिबस्स बोहिनाणं समुष्पन्न तम्मि ठाणे सो ओहिनाणी न किंचि पासइ, तं पुण ठाणं जाहे अंतरिय होइ, तंजहा-अंगुगवा बंगुलपहुचेण वा विहत्थीए वा विहत्थिपुहुत्तेण वा एवं जाव संखेजेहि वा असंखेजेहि वा जोयणेहि, ताहे पासइ, एस बाहिरलंमो मण्णाइ, स्थापना ० तस्य एवंविधस्य 'बाह्यस्य' बाह्यावधेलामे-प्राप्तौ सत्यां 'भाज्यों विकल्पनीयः, कोऽसावित्याह-उत्पाद' उत्पत्तिः, 'प्रतिपातो' ध्वंसः, 'तदुभयं च उत्पादप्रतिपातरूपं उभयं च एकसमयेन, कस्मिन् विषये इलाह-द्रव्ये क्षेत्रे काले मावे च, इह गाथायामपिशब्दचशब्दाः यथायोगं पूरणसमुच्चयार्थाः, एकस्मिन् समये द्रव्यादौ विश्वे वयोकरूपख वाहावधेः कदाचिदुत्पादो भवति कदाचिद् व्ययः कदाचिदुभयम् । उत्पादप्रतिपादयोः परस्परविरुद्धखात्कथमुभयमेकसमवेनेति चेत्, न एष दोषः, विभागेन भावात् , तथा चात्र दावानलदृष्टान्तः, तथाहि-दावानलः खत्वेककाठ एव एकतो दीप्यते अन्यतश्च ध्वंसते, तथा अवधिरप्येकदेशे जायते अन्यत्र प्रच्यवते, उक्तं च-"उप्पाओ पडिवाबो उमयं वा होज एगसमएण। कहमुभवमेगसमए', विभागओ तं, न सबस्स ॥१॥ दावानलोब कत्थइ, मा. Jain Education Inter For Private & Personal use only * w.jainelibrary.org
SR No.600043
Book TitleAvashyakasutram Part_1
Original Sutra AuthorBhadrabahuswami, Malaygiri
Author
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages618
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy