________________
चूर्णिकृत्-"अहवा उवलद्धिखेत्तस्स अवधिपुरिसो मझगतोचि, अतो वा मझगतो ओहि भन्नई" इति, तत्रेहान्तगतो न ग्राह्यो, देवनारकाणामभ्यन्तरावधित्वात् , किन्तु मध्यगतः, सोऽप्यन्त(न्त्य)व्याख्यानविशिष्टो, देवनारकाणां स्वावधिद्योतितक्षेत्रमध्यवर्त्तित्वात् , तुशव्द एवकारार्थः, स चावधारणे, आनुगामिक एव यथोकरूपो नान्य इति, केषामित्याहनरान् कायन्ति-स्वयोग्यान आह्वयन्तीति नरकाः नारकाश्रयाः तेषु भवा नारकास्तेषां, तथा 'दीव्यन्ति यथेच्छया क्रीडन्तीति देवाः तेषां, मनुष्यश्च तिर्यक् च मनुष्यतिर्यक् तस्मिन् मनुष्यतिर्यचि (रश्चि) जातावेकवचनम्, ततोऽयमर्थ:-मनुष्येषु तिर्यक्षु आनुगामिक उक्तशब्दार्थः, अनानुगामिक-अवस्थितशृङ्खलानियन्त्रितप्रदीप इव यो गच्छन्तं पुरुष नानुगच्छति, आह च भाष्यकृत्-“अणुगामिओऽणुगच्छइ, गच्छंतं लोयणं जहा पुरिसं । इयरो य नाणुगच्छइ ठियपईवो छ गच्छंतं ॥१॥ (वि.७१४)” यस्य तूत्पन्नस्यावधेर्देशो ब्रजति स्वामिना सह अपरश्च देशः प्रदेशान्तरचलितपुरुषस्योपहतैकलोचनवदन्यत्र न ब्रजति स मिश्र उच्यते, उक्तं च-"उभयसहावो मीसो, देसो जस्साणुजाइ नो अन्नो । कासइ गयस्स कत्थइ, एग उवहम्मइ जहऽच्छि ॥२॥ (वि.७१५)" एष च भवति, अयं गाथासक्षेपार्थः-देवनारकाणां सर्वात्मप्रदेशजाम्यन्तरावधिरूपमध्यगतः आनुगामिकोऽवधिः, तिर्यडूमनुष्याणां सर्वप्रभेद:-आनुगमिकोऽनानुगामिको मिश्रश्चेति ।। उक्तमानुगामिकद्वारम् ३ । अथावस्थितदारं वक्तव्यम्, अवस्थितत्वं चावधेराधारभूतक्षेत्रत उपयोगतो लन्धितश्च चिन्तनीयम्, तत्र क्षेत्रत उपयोगतश्च प्रतिपिपादयिषुरिदमाह
खित्तस्स अवट्ठाणं तेत्तीस सागरा उ कालेणं । दवे मिलमुहुत्तो पज्जवलंभे य सत्तह ॥७॥
पादयिपुरिलव्यम्, अबायाणां सर्वमय गाथासपास्साएजाइनान्तरचलितपुर
स अ
Jain Education International
For Private & Personal use only
www.jainelibrary.org