SearchBrowseAboutContactDonate
Page Preview
Page 149
Loading...
Download File
Download File
Page Text
________________ आवश्यके पोद्धा ॥ ६६ ॥ Jain Education Interne पुढवीए हेठिल्ले चरिमंते, महासुक्कसहस्सारगदेवा चउत्थीए पंकप्पभाए पुढवीए हेटिले चरिमंते, आणयपाणयआरणअजयदेवा अहे पंचमाए पुढविए धूमप्पभाए हेठिले चरमंते, हेडिममज्झिमगे विजगदेवा अहे जाव छडीए तमाए पुढचीए हिडिले चरमंते, उवरिमगेविज्जगदेवा णं भंते ! केवइयं खेत्तं ओहिणा जाणंति पासंति?, गोयमा ! जणेणं अंगुलस्त असंखेज्जभागं उकोसेणं अहे सत्तमाए पुढवीए हेडिले चरिमंते, तिरियं जाव असंखिज्जे दीवसमुद्दे, उहुं जाव सगाई विमाणाई ओहिणा जाणंति पासंति, अणुत्तरोववाइदा णं भंते । देवा णं केवइयं खेतं ओहिणा जाणंति पासंति ?, गोवमा ! | जहन्नेणं अंगुलस्स असंखेजभागं उक्कोसेणं संभिन्नं लोगनालिं जाणंति पासंति", अत्र अपर आह- नन्वङ्गुलायेय भाग- २ गा. ५१-२ प्रमितोऽवधिः सर्वजघन्यो भवति, सर्वजघन्यश्चावधिस्तिर्यङ्मनुष्येष्वेव न शेषेषु यत आह भाष्यकृत् स्वकृतभाष्यटीकायाम् - "उत्कृष्टो मनुष्येष्वेव नान्येषु, मनुष्यतिर्यग्योनिषु जघन्यो नान्येषु, शेषाणां मध्यम एवे" ति, वक्ष्यति च- 'उक्कोसो मणुपसुं मणुस्सतिरिच्छएसु य जहण्णो इति (वि. ७०३) तत्कथमिह वैमानिकानां सर्वजघन्य उक्तः १, उच्यते - सौधर्मादिदेवानां | पारभा विकोऽप्युपपातकालेऽवधिः सम्भवति, स च सर्वजघन्योऽपि कदाचिदवाप्यते, उपपातानन्तरं तु देवभवप्रत्ययजस्ततो न कश्चिद्दोषः, आह च दुष्यमान्धकारनिमग्नजिनप्रवचनप्रदीपो भाष्यकृत् जिनभद्रगणिक्षमाश्रमणः - " वेमाणि - याणमंगलभागमसंखं जहण्णतो होइ । उववाए परभविओ, तब्भवजो होइ तो पच्छा ॥१॥” (वि. ७०२) तदेवं वैमानि - कानामवधिक्षेत्र परिमाणमुक्तम्, इदानीं सामान्यतस्तद्वर्जदेवानां प्रतिपिपादयिषुराह - "संखेज्जजोयणा खलु, देवाणं अद्धसागरे ऊणे । तेण परमसंखेजा जहण्णयं पण्णवीसं तु ॥ ५२ ॥ 1 For Private & Personal Use Only वैमानिकानां शिषाणां च तिर्यगूर्ध्वमवधिः ॥ ६६ ॥ www.jainelibrary.org
SR No.600043
Book TitleAvashyakasutram Part_1
Original Sutra AuthorBhadrabahuswami, Malaygiri
Author
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages618
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy