SearchBrowseAboutContactDonate
Page Preview
Page 146
Loading...
Download File
Download File
Page Text
________________ Jain Education Inter र्यम्, अथ जघन्यमनुक्तं कुतोऽवसीयते ?, उच्यते, प्रज्ञापनासूत्रात्, तथा च तत्सूत्रम् - " रयणप्पभापुढविनेरइया णं | भंते ! केवइयं खेत्तं ओहिणा जाणंति पासंति?, गोयमा ! जहण्णेणमन्दुहाई गाउयाई, उक्कोसेणं चत्तारि गाउयाइं जाणंति पासंति. सकरप्पभापुढविनेरइयाणं भंते ! पुच्छा, गोयमा ! जहण्णेणं तिन्नि गाउयाई उक्कोसेणं अट्ठाई गाउयाई जाणंति पासंति, वालुयप्पभापुढविनेरइयाणं भंते ! पुच्छा, गोयमा ! जहणेणं अड्डाइज्जाई गाउयाई उक्कोसेणं तिन्नि गाउयाई जाणंति पासंति, पंकष्पभापुढ विनेरइयाणं पुच्छा, गोयमा ! जहन्त्रेणं दोन्नि गाउयाई उक्कोसेणं अडाइजाइं गाउयाइं जाणंति पासंति, धूमप्पभापुढ विनेरइयाणं पुच्छा, गोयमा ! जहण्णेणं दिवहुं गाउयं उक्कोसेणं दो गाउयाई जाणंति पासंति, तमप्पभापुढवीनेरइयाणं भंते ! पुच्छा, गोयमा ! जहण्णेणं गाउयं उक्कोसेणं दिवडुगाउयं जाणंति पासंति, अहे सत्तमाए पुच्छा, गोयमा ! जहण्णेणं अद्धगाउयं उक्कोसेणं गाउयं जाणंति पासंति" ननु यदि सप्तमपृथिव्यामर्द्धगव्यूतं जघन्यमवधिक्षेत्रपरिमाणं तर्हि यदुक्तं प्राकू 'गाउय जहण्णमोही नरएसु य' इति तद् व्याहन्यते, नैष दोषः, | उत्कृष्टजघन्यापेक्षया तदभिधानात् इदमत्र हृदयम् - सप्तस्वपि पृथिवीषु यद् गव्यूतचतुष्टयादिकमुत्कृष्टमवधिक्षेत्रपरि| माणं तन्मध्ये सप्तमपृथिवीनारकाणां गव्यूतलक्षणमव धिक्षेत्रं स्वस्थाने उत्कृष्टमपि शेषपृथिव्युत्कृष्टापेक्षया सर्वस्तोकत्वाजघन्यमुक्तमिति, न चैतत् स्वमनीषिकाविज्जृम्भितं यत आह भाष्यकृत् - "अद्भुङगाइयाई, जहण्णयं अद्धगाउयंताई । जं गाउयंति भणियं तंपिय उक्कोसगजहणं ॥ १॥ (वि. ६९४) तदेवं नारकसम्बन्धिनो भवप्रत्ययावधेः स्वरूपमभिहितम्, सम्प्रति देवसम्बन्धिनः प्रतिपिपादयिषुरिदं गाथात्रयमाह - For Private & Personal Use Only w.jainelibrary.org
SR No.600043
Book TitleAvashyakasutram Part_1
Original Sutra AuthorBhadrabahuswami, Malaygiri
Author
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages618
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy