SearchBrowseAboutContactDonate
Page Preview
Page 145
Loading...
Download File
Download File
Page Text
________________ उपोदाते १४॥ ६ गतेयगाई तिरिएसु । उक्कोसेणं पेच्छइ जाइंच तदंतरालेसु॥२॥" (वि. ६९१)एतद्रव्यानुसारेण क्षेत्रकालभावा अपिपरि । तियकच्छेद्यतया स्वयमभ्यूह्याः, तदेवं यदुक्तम्-"काओभवपच्चइआ, खओवसमियाओ काऽओ वि।" इति तत्र क्षायोपशमिकप्रक नारकातयोऽभिहिताः, अथ भवप्रत्ययास्ताः प्रतिपाद्याः, ताश्च सुरनारकाणां भवन्ति, तत्राल्पवक्तव्यत्वात् प्रथमं नारकाणामभिधि- विधिः गा. सुराह-'गाउये' त्यादि, 'नरकेषु तु'नरकेषु पुनरुत्कृष्टेष्वेव मध्ये जघन्योऽवधिः क्षेत्रतो गब्यूतं पश्यति, सच सप्तमपृथि-18|४६-७ व्यामवसातव्यः, उत्कृष्टस्तु योजनं पश्यति, सच प्रथमायां पृथिव्याम्, आह च भाष्यकृत्-"भणितो खयोवसमिओ,भवपञ्चइओस चरमपुढवीए।गाउयमुक्कोसेणं पढमाए जोयणं होइ॥१॥” (वि.६९२)इत्थंभूतक्षेत्रानुसारेण द्रव्यादयःस्वयं परिभाव-18 नीयातदेवं सामान्येन नारकजातिमधिकृत्याभिहितमुत्कृष्टमवधिक्षेत्रपरिमाणम्,अथ तदेव रत्नप्रभादिपृथिवीभागेनाह "चत्तारि गाउयाई, अद्भुट्ठाई तिगाउयं चेव । अड्डाइज्जा दोन्नि य दिवड्डमगं च नरएसु॥४७॥" का इह नरका नाम नारकाणामाश्रयाः, ते च सप्तपृथिव्याधारत्वेन सप्तधा भिद्यन्ते, तत्र नरकेषु रत्नप्रभायां उत्कृष्टमवधिवे परिमाणं चत्वारि गव्यूतानि जघन्यम चतुर्थानि, शर्कराप्रभायामुत्कृष्टमर्द्धचतुर्थानि, अर्द्ध चतुर्थ येषां तान्यर्द्धचतुर्थानि,18 *सा नि त्रीणि गव्यूतानीति भावः, जघन्यं त्रीणि गव्यूतानि, वालुकाप्रभायामुत्कृष्टं त्रीणि गव्यूतानि जघन्यमद्धतृती-16 यानि, पप्रभायामुत्कृष्टमर्द्धतृतीयानि जघन्यं द्वेगन्यूते, धूमप्रभायामुत्कृष्टं द्वेगन्यूते जघन्यं धई गव्यूतं, तमम्प्रभाया-1 ॥ ४॥ मुत्कृष्टं व्यर्द्ध गब्यूतं, द्वितीयमर्द्ध यस्य तत् व्यर्द्ध, सार्धमित्यर्थः, पूरणार्थो वृत्तायन्तर्भूतो यथा द्वितीयो भागो विभाग है इत्यत्र, जघन्यं गन्यूतं, तमस्तम-प्रभायामुत्कृष्टं गन्यूतं जघन्यमर्द्ध गव्यूतं, सर्वत्रोत्कृष्टमर्द्धगव्यूतोनं जघन्यमिति तात्प *%%ARAKAKAR Jain Education Inter For Private & Personal Use Only Variainelibrary.org
SR No.600043
Book TitleAvashyakasutram Part_1
Original Sutra AuthorBhadrabahuswami, Malaygiri
Author
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages618
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy