________________
आवश्यक उपोद्धात
॥६२॥
तहशिन इदमेव द्वीपसमुद्रकालासङ्ख्येयत्वं बृहद् द्रष्टव्यम्, कार्मणशरीरादप्यबद्धानां तैजसवर्गणाद्रव्याणां सूक्ष्मत्वाद
मनोबहत्तरं तेभ्योऽपि भाषाद्रव्याणामतिसूक्ष्मत्वाद् बृहत्तममिति, ननु पूर्व कर्मद्रव्यदर्शिनः प्रत्येक लोकपल्योपमभागाः द्रव्यादी सङ्ग्या विषयत्वेनोक्ताः, अत्र तु कार्मणशरीरद्रव्यदर्शिनः किमतिस्तोकावेव क्षेत्रकालो विपयत्वेनाभिहिताविति, क्षेत्रकाली उच्यते-पूर्व कर्मद्रव्याणि कर्मवर्गणागतानि जीवेन शरीरतया अवद्धानि उक्कानि, अत्र तु शरीरतया बद्धानि, गा.४२-३ बद्धानि चाबद्धेभ्यो बादराणि भवन्ति, अव्यूततन्तुभ्यो व्यूततन्तुषु तथादर्शनात्, ततः कार्मणशरीरदर्शिनः स्तोको क्षेत्रकालावुताविति, अपरस्त्वाह-ननु यदि तैजसद्रव्याणि पश्यतोऽसङ्ख्येया द्वीपसमुद्राः कालश्चासवेयो विषयः, तर्हि यत्प्रागुक्तम्-तैजसभाषापान्तरालद्रव्यदर्शिनोऽङ्गलावलिकासयेयभागादिक्षेत्रकालप्रमाणं तद्विरुध्यते, अपान्तरालद्रव्याणि हि तैजसेभ्योऽपि परत्वात्सूक्ष्माणि, तत्र तैजसद्रव्योपलब्धावसङ्ख्येयक्षेत्रकालाभिधानं तैजसद्रव्येभ्योऽपि परसूक्ष्मद्रव्योपलब्धौ त्वलावलिकाऽसययभागादिक्षेत्रकालाभिधानमिति कथं न विरोधः१, नैष दोषः, इह विचित्रा वस्तुशक्तयः, ततोपान्तरालद्रव्याणि प्रारम्भकस्यावधेविषयः, तैजसानि त्वसङ्ख्येयद्वीपसमुद्रासङ्ख्येयकालविषयस्येति न कश्चिद्दोषः, यदिवा अल्पद्रव्याण्यधिकृत्य तत् अङ्गलावलिकासङ्ख्येयभागादिक्षेत्रकालप्रमाणमुक्तमिदं तु प्रचुरतेजसद्व्याण्यधिकृत्यासोयद्वीपसमुद्रासयेयकालाभिधानमित्यविरोधः॥ ननु जघन्यावधिप्रमेयं प्रतिपादयता गुरुलध्वगुरुलघु च द्रव्यं पश्य-14 तीत्युकं, न सर्वमेव, विमध्यमावधिप्रमेयमपि च अङ्गुलावलिकासयेयभागाद्यभिधानान्न सर्वद्रव्यरूपं, तत्रस्थानामेव दर्शनात्, तत उत्कृष्टावधेरपि किमसर्वद्रव्यरूपमालम्बनमाहोश्चित् सर्वद्रव्यमालम्बनमिति संशयः, ततस्तदपनोदार्थमाह
%AE
॥६२॥
4
Jain Education Inter
For Private & Personal use only
F
w
.jainelibrary.org