________________
भावश्यके सर्वत्र वा गच्छति तदगुरुलघु, यथा ब्योमपरमाण्वादि, उहं च-"गुरुयं लहुये उभयं नोभयमिति वावहारियनवस्स । गुरुलपु. उपोदाते दवं लेहुं दीवो वाऊ वोमं जहासंखं ॥१॥" (वि.६५८) निश्चयनयः पुनरिदमाह-न सर्वगुर्वेकांतेन किमपि वस्त्वस्ति, गुरोरपिलद्रव्यविमान
लोष्टवादेः प्रयोगादूर्ध्वादिगमनदर्शनात् , नाप्येकान्तेन सर्वलध्वप्यस्ति, अतिलघोरपि वाय्वादेः करताडनादिना अघोगमना-गाःगा.४१ ४ दिदर्शनतः, तस्माद् द्विविधमेव वस्तु, तद्यथा-गुरुलघु अगुरुलघु च, तत्र यद् बादरं भूभूधरादिकं तत्सर्वं गुरुलघु, शेपं
तु भाषाप्राणापानमनोवर्गणादिकं परमाणुव्यणुकव्योमादिकं च सर्वमगुरुलघु, उक्तं च-"निच्छयतो सबगुरुं सबलहुं वा न विजए दबं । बायरमिह गुरुलहुयं अगुरुल हुं सेसयं दबं ॥१॥” (वि. ६५९) तत्रेयं गाथा निश्चयनयमतेन, पदार्यव्याख्या त्वेवम्-औदारिकवैक्रियाहारकतैजसद्रव्याणि अपराण्यपितैजसद्रव्यप्रत्यासन्नानि तदाभासानि बादररूपत्वाद्गुरुलघूनि' गुरुल घुस्वभावानि, कार्मणमनोभाषाद्रव्याणि तु आदिशब्दात् प्राणापानद्रव्याणि भाषाद्व्याग्वित्तींनि भाषाभासानि अपराण्यपि च परमाणुधणुकादीनि व्योमादीनि च एतानि 'अगुरुलघूनि' अगुरुलघुस्वभावानि ॥ वक्ष्यमाणगाथाद्वयसम्बन्ध एवं-पूर्व किल क्षेत्रकालसम्बन्धिनो केवलयोरगुलावलिकासङ्ख्येयादिविभागकल्पनया परस्परोपनिबन्ध उक्तः, सम्पति तयोरेवोतलक्षणेन द्रव्येण सह परस्परोपनिबन्ध उपदश्यते
al॥१॥ संखेज मणोदचे, भागो लोगपलियस्स बोद्धयो । संखेज कम्मदवे, लोगे थोवूणर्य पलियं ॥४२॥
तेयाकम्मसरीरे तेयाद’ य भासदचे य । बोद्धव्वमसंखेजा दीवसमुद्दा य कालोय ॥४३॥ मनोवर्गणागतं मनःपरिणामयोग्यं मनोद्रव्यं तस्मिन् मनोद्रव्ये-मनोद्रव्यविषये अवधौ ‘संखेजत्ति' सोयतमो
A4%-%ACAKAYAK
+
+-
Jain Education inte
For Private & Personal use only
www.jainelibrary.org