SearchBrowseAboutContactDonate
Page Preview
Page 138
Loading...
Download File
Download File
Page Text
________________ अफासो यजतोभणितोएसोय चउफासो। अण्णेऽवि ततोपोग्गलमेयासंतित्ति सद्धेयं ॥२॥ (वि. ५४५-५४६ ) इह प्राक जसभाषाद्रव्याणामपान्तराले गुरुलध्वगुरुलधु च जघन्यावधिप्रायोग्यं द्रव्यमुक्तम् , जघन्यावधिश्च द्विधा-गुरुलघुद्रव्यारब्धोऽगुरुलघुद्रव्यारब्धश्च, तत्र गुरुलघुद्रव्यारब्धः कोऽपि तान्येव तैजसप्रत्यासन्नानि गुरुलघुद्रव्याणि दृष्ट्वा विध्वंसमापद्यते, 'तंपिय तेणेव निहाई इति वचनात् , यस्तु विशुद्धिमासादयन् प्रवर्द्धते सोऽधस्तनानि तान्येव गुरुलघून्यौदारिकादीनि द्रव्याणि दृष्टा ततोऽधिकतरां विशुद्धिमासादयन् क्रमेणैवागुरुलघूनि भाषादिद्रव्याणि पश्यति, अगुरुलघुद्रव्यसमारब्धोऽपि कश्चिदूर्व हि वर्द्धमान इतराण्यपि तत्कालं गुरुलघून्यौदारिकादीनि पश्यति, उक्तं च-"गुरुल हुदवारद्धो गुरुलहु दबाइ पेच्छिउँ पच्छा । इयराई कोइ पेच्छइ, विसुज्झमाणो कमेणेव ॥१॥ अगुरुलहुसमारद्धो उ९ वडइ कमेण सो नाहो। वईतोऽविय कोई पेच्छइ इयराई सयराहं ॥२॥" (वि.६५५-६५६) अन्न 'सयराहमिति शीघ्रं युगपदिति तात्पर्यार्थः॥ अथ किं गुरुला किंवा अगुरुलघु इति शङ्कायां तत्स्वरूपप्रतिपादनार्थमाह "ओरालिय वेउविय आहारग तेय गुरुलहू दवा । कम्मगमणभासाई एयाई अगुरुलहुयाई ॥४१॥ इह द्वौ नयौ-व्यवहारनयो निश्चयनयश्च, तत्र व्यवहारनयः प्राह-चतुर्धा द्रव्यम्, तद्यथा-किञ्चिद्गुरु किञ्चिल्लघु किश्चिदलघु किञ्चिदगुरुलघु, तत्र यदूर्व तिर्यग्वा प्रक्षिप्तमपि पुनर्निसर्गादधो निपतति द्रव्यं तद्गुरू, तद्यथा लोष्ट्वादि, यत्तु न्यं निसर्गत एवोर्ध्वगतिस्वभावं तल्लघु, यथा दीपकलिकादिः, यत्पुनर्नोर्ध्वगतिस्वभावं नाप्यधोगतिखभावं किन्तु स्वभावेनैव तिर्यग्गतिधर्मकं तद्गुरुलघु, यथा वायुः, यत्तूधिस्तिर्यग्गतिखभावानामेकतरस्वभावमपि न भवति । . मा.सू.११ Jain Education Inter ! For Private & Personal Use Only AN.jainelibrary.org
SR No.600043
Book TitleAvashyakasutram Part_1
Original Sutra AuthorBhadrabahuswami, Malaygiri
Author
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages618
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy