SearchBrowseAboutContactDonate
Page Preview
Page 137
Loading...
Download File
Download File
Page Text
________________ आवश्यके (वि. ६४२) तहा अचित्तो"इति, तथेत्यानन्तर्ये अचित्त इति 'पदैकदेशे पदसमुदायोपचाराद'अचित्तमहास्वन्धः, सच विश्र- उत्कृष्टाउपोद्धाते सापरिणामवैचित्र्यात् केवलिस मुद्घातगत्या चतुर्भिः समयः सकललोकमापूरयति, चतुर्भिरेव च समयैस्तस्व संहरणमिति, चित्तस्क आहच भाष्यकृत्-जइणस मुग्घायगई चउहि समएहिं पूरणं कुणइ । लोगस्स बेहिं चेव य, संहरणं तस्स पडिलोमं ॥१॥ धयोना॥६॥ वि.३८३ ) आह-अचित्तत्वाव्यभिचारादचित्तविशेषणमनर्थकमिति, न, केवलिसमुद्घातसचित्तकर्मपुद्गललोकव्यापिका नात्वम् (ता)व्यवच्छेदपरतया विशेषणस्य सार्थकत्वात् , एष एव सर्वोत्कृष्ट प्रदेद्योऽचित्तमहास्कन्ध इति केचिद् व्याचक्षते, तदसम्यक्, यस्मात्प्रज्ञापनायामवगाहनस्थितिभ्यामसयेयभागहीनादिभेदाच्चतुःस्थानपतिता उक्ताः उत्कृष्टप्रादेशिकाः स्कन्धाः, तथा च तत्सूत्रम्- “उक्कोसपएसियाणं भंते ! खंधाणं केवइया पजवा पन्नत्ता ?, गोयमा ! अणंता, से केणगुणं भंते! एवं वुच्चइ ?, गोयमा ! उक्कोसपएसिए खंधे उक्कोसपएसियस्स खंधस्स बयाए तुले, एकैकद्रव्यत्वात् , पदेसट्ठयाए तुल्ले,* उत्कृष्ट प्रदेशस्य चिन्त्यमानत्वात्, ओगाहणट्ठयाए चउठाणवडिए, तंजहा-असंखेजभागहीणे वा संखेजभागहीणे वा ४ असंखेजगुणहीणे वा संखिजगुणहीणो वा, अह अब्भहिए असंखेजभागचन्भहिए वा संखेजभामअन्भहिए वा संखिजगुकणअब्भहिए वा असंखिजगुणभहिए वा, एवं ठिइएवि च उट्ठाणवडिए, वण्णरसगंधफासेहिं छट्ठाणवडिए"इति, एषः पुन रचित्तमहास्कन्धोऽचित्तमहास्कन्धान्तरेण सहावगाहनास्थितिभ्यां तुल्य एव, अन्यन्न सामान्य उत्कृष्टप्रादेशिकस्कन्धोडटस्पर्शी गीयते, अचित्तमहास्कन्धः पुनातुःस्पर्शः, ततोऽन्येऽपि उत्कृष्टप्रादेशिकाः स्कन्धाः सन्तीति नियमतः प्रतिपत्तव्यम्, तथा चोक-सव्वुक्कोसपएसो रसो केई न चायमेमंतो। उक्कोसपएसोजमवमाहठिईओ चउट्ठाणो ॥१५(वि.६४५) Jain Education Inter For Private & Personal Use Only G w .jainelibrary.org
SR No.600043
Book TitleAvashyakasutram Part_1
Original Sutra AuthorBhadrabahuswami, Malaygiri
Author
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages618
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy