SearchBrowseAboutContactDonate
Page Preview
Page 134
Loading...
Download File
Download File
Page Text
________________ सभाषाव्यापान्तरालवत्यु " (वि.६३७) अह लामो वेदितव्यः णाणता। वेउवियाइयापा, नेयं तिविगप्पमेक्लेकं ॥४॥ (वि.६३३-६३६) आह-कथं पुनरेकैकस्यौदारिकादेः वयं त्रयं मम्बने उच्यो, तैजसभाषाद्रव्यापान्तरालवयुभयायोग्यद्रव्यावधिगोचराविधानात् , उक्तं च-"एकेकस्सादीए पजन्तमि हवंतऽ-1 जोगाई। उपयाजोगाई जतो तेयाभासंतरे पढ॥१॥" (वि.६३७) अहे' त्यादि, अथ एष द्रव्यवमनानां क्रमः-परिपाटी, वर्गणा वगा राशिरिति पर्यायाः, तथा 'वियोसतो' विपर्यासेन 'क्षेत्रे क्षेत्रविषयो वर्गणाक्रमो वेदितव्यः, तद्यथा-परमा नां घ्यणुकाद्यनन्ताणुकपर्यन्तस्कन्धानां च एकैकाकाशप्रदेशावगाहिनां सर्वेषामेका वर्गणा, ब्यणुकाद्यनन्तामुकपर्यन्तकन्धानां द्विप्रदेशावगाहिनां स्कन्धानां द्वितीया वर्गणा, व्यणुकाद्यनन्ताणुपर्यन्तस्कन्धानां त्रिप्रदेशावगाहिना तृतीया वर्गणा, एवमेकैकाकाशप्रदे वृद्ध्या सङ्ख्येयप्रदेशावगाहिनां स्कन्धानां सङ्ख्येया वर्गणाः, ततोऽसङ्ख्येयप्रदेशाव-14 गाहिनां स्कन्धानामसङ्ख्ययाः, ताश्च एकैकाकाशप्रदेशवृद्ध्या वर्द्धमानाः खलु असङ्ख्येया वर्गणा विलङ्घय कर्मणः प्रायोग्या असत्ये या वर्गणा भवन्ति, ततोऽनन्तरमल्पपरमाणुनिष्पन्नत्वादु बादरपरिमाणत्वेन बह्वाकाशप्रदेशावगाहि. शत्वाञ्च तस्यैव कर्मणोऽग्रहणप्रायोग्या एकैकाकाशप्रदेशवृद्ध्या असङ्ख्येया वर्गणाः १ एवमेकैकाकाशप्रदेशवृद्ध्या वर्द्धमा-* ४ना मनसोऽप्यसयेया अग्रहणवर्गणाः, पुनरेतावत्य एव तस्य ग्रहणवर्गणाः, पुनरेतावत्प्रमाणा एव तस्यैवाग्रहणप्रायोग्या वर्गणाः, एवमानप्राणयोनौपायास्तजसस्याहारकस्य वैक्रियस्यौदारिकस्य चायोग्ययोग्यायोग्यवर्गमानां क्षेत्रतोऽपि प्रतिलोमं त्रयं त्रयं प्रत्येकमायोजनीयम् “परं परं सूक्ष्म । प्रदेशतोऽसङ्ख्येयगुण"मिति (तत्त्वा.२-३८-३९) वचनात्, भाष्यकारोप्याह-"एसएसोगाढाण वग्गणेगा पएसवुड्डीए। संखेज्जोगाढाणं, संखेज्जा वग्गणा तत्तो ॥१॥ (वि.६७५) तत्तो संखातीता|8 संसातीता .एसमाणाणं । गंतुमसंखेजातो जोग्गातो कम्मुणो भणिया॥२॥तत्तो संखांतीया तस्सेव पुणो हवंतऽजोम्गातोत। Jain Education Inter For Private & Personal use only X w.jainelibrary.org
SR No.600043
Book TitleAvashyakasutram Part_1
Original Sutra AuthorBhadrabahuswami, Malaygiri
Author
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages618
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy