________________
A
बोलणामयुक्तत्वाच्च वैक्रियस्याप्यग्रहणप्रायोग्याः, केवलमौदारिकवर्गणानामासन्नत्वेन तदाभासत्वात् तदग्रहणयोग्या इति अव-18 औदारिउपोदाते ह्रियन्ते, तासाभौदारिकाग्रहणप्रायोग्यवर्गणानामुपरि एकैकप्रदेशवृद्ध्या वर्धमानाः स्वल्पद्रव्यनिष्पनत्वाद् बादरपरिणा
काद्या मत्वाच्च वैक्रियशरीरस्याग्रहणप्रायोग्या अनन्ता वर्गणा भवन्ति, ताश्च प्रचुरद्रव्यनिष्पन्नत्वात् सूक्ष्मपरिणामत्वाच्चौदारि- वर्गणाः ॥५ ॥ कस्याप्यग्रहणप्रायोग्याः परं वैक्रियवर्गणाप्रत्यासन्नतया तदाभासत्वाद्वैक्रियशरीराग्रहणप्रायोग्या इति व्यपदिष्टाः, तत
एवमेकोत्तरवृद्ध्या वर्द्धमानाः प्रचुरद्रव्यनिवृत्तत्वात्तथाविधसूक्ष्मपरिणामत्वाच्च वैक्रियशरीरस्य ग्रहणप्रायोग्या अनन्ता वर्गणा भवन्ति, तत ऊर्ध्वमेकोत्तरवृद्ध्या प्रवर्द्धमानाः प्रचुरद्रव्यारब्धत्वात्सूक्ष्मतरपरिणामत्वाच्च वैक्रियस्याग्रहणप्रायोग्या| अनन्ता वर्गणाः, तासां च वैक्रियाग्रहणप्रायोग्यवर्गणानामुपर्येकोत्तरवृद्ध्या प्रवर्द्धमानाः स्वल्पद्व्यनिष्पन्नत्वाद्वादरपरिणामत्वाच्चाहारकशरीरस्याग्रहणप्रायोग्या अनन्ता वर्णणाः, तदनन्सरमेकोत्तरवृद्ध्या वर्धमानाः प्रचुरद्रष्यतिवृत्तत्वाव* तथाविधसूक्ष्मपरिणामपरिणतत्वाच्चाहारकशरीरस्य ग्रहपाप्रायोग्या अनन्ता वर्गणाः, ततोऽप्येकोसरवृड्या वड़साना बहुतमद्रव्यनिष्पन्नत्वादतिसूक्ष्मपरिणामत्वाच्चाहारकशरीरस्याग्रहणप्रायोग्याः अनन्ता वर्गणाः,एवं तैजसस्य ४ भाषायाः५ आनाणयोः६मनसः ७ कर्मणश्च ८ यथोत्तरमेकोत्तरवृड्युपेतानां प्रत्येकमनन्तानामयोग्यानां योग्यानां पुबरयोग्यानां वर्गयानां पृथक्त्रयं वक्तव्यं, आह च भाष्यकृत-"एगा परमाणूणं, एगुत्तरवद्धितो ततो कमसो। संखेजपएसाणं संखेजा वग्गणा होति
॥५८॥ ॥१॥ तत्तो संखातीता संखातीतप्पएसमाणापं । तत्तो पुणो अणंताणंतपएसाय गंतूणं ॥२॥ ओरालियरस महपप्पायोग्गा वग्गणा अणंताओ। अग्गहणप्पायोग्गा, तस्सेव ततो अयंताओ ॥३॥ एवमजोग्गा जोग्गा, पुणो अजोग य काम
CCOUNTACCAL
Jain Education Inter
For Private & Personal use only
P
w.jainelibrary.org