________________
मावश्यके उपोद्घाते
॥ ५७ ॥
स चावधारणे, तस्य चैवं प्रयोगः - अवधिज्ञानमेवैवं प्रच्यवते, न शेषज्ञानानीति, अथ कियत्प्रदेशं तत् द्रव्यं यत्तैजस| भाषाद्रव्याणामपान्तरालवर्त्तिं जघन्यावधिप्रेमयमित्याशङ्का, तत्किल परमाण्वादिक्रमोपचयादौदारिकादिवर्गणानुक्रमतः प्रतिपादयितुं शक्यं, अतस्तत्स्वरूपं प्रतिपिपादयिषुर्गाथाद्वयमाह
ओरालविवाहारतेय भासाणपाणमणकम्मे । अह दघवग्गणाणं कमो विवज्जासतो खेते ॥ ३९ ॥ कम्मोवरिं धुवेयर सुन्नेअरवग्गणा अनंताओ । वउधुवणंतरतणुवग्गणा य मीसो तहाऽचित्तो ॥ ४० ॥ आह- किमर्थमौदारिकादिशरीरप्रायोग्याप्रायोग्य द्रव्यवर्गणाः प्ररूप्यन्तेः, उच्यते-विनेयानामसंमोहार्थ, तथा चात्रोदाह| रणम्-इह भरतक्षेत्रे मगधाजनपदे प्रभूतगोमण्डलस्वामी कुचिकर्णो नाम गृहपतिरासीत्, स च तासां गवामतिप्रभूतत्वात् | सहस्रादिपरिमितानां पृथक् पृथगनुपालनार्थं प्रभूतान् गोपालान् चक्रे, ते च तासु परस्परं मिलितासु गोपा आत्मीयाः २ | सम्यगजानन्तः सन्तोऽनवरतं कलहमकार्षुः, तांश्च तथा परस्परं विवदमानान् उपलभ्यासौ तेषामव्यामोहार्थं कलहव्यवच्छित्तये च शुक्लकृष्णरक्तकर्बुरादिभेदभिन्नानां गवां प्रतिगोपालं सजातीयगोसमुदायरूपा भिन्ना वर्गणा व्यवस्थापितवान्, एष दृष्टान्तोऽयमर्थोपनयः - इह गोपालप्रभुकल्पो भगवांस्तीर्थकरः गोपकल्पेभ्यः शिष्येभ्यो गोसमूह समान पुद्गलास्तिकायं तदसम्मोहाय परमाण्वादिवर्गणाविभागेन निरूपितवान् इति, कृतं प्रसङ्गेन, पदार्थः प्रतिपाद्यते, तत्र औदारिकग्रहणादौदारिकशरीरप्रायोग्या वर्गणाः परिगृहीताः, इह वर्गणाः सामान्यतश्चतुर्विधा भवन्ति, तद्यथा- द्रन्यतः क्षेत्रतः कालतो भावतश्च तत्र द्रव्यत एकपरमाण्वादीनां यावदनन्तपरमाणूनां क्षेत्रत एकप्रदेशावगाढानां
Jain Education International
For Private & Personal Use Only
अबधेरा
रंभः
वर्गणाच
।। ५७ ।।
www.jainelibrary.org