SearchBrowseAboutContactDonate
Page Preview
Page 129
Loading...
Download File
Download File
Page Text
________________ अवधौ ५.-M आवश्यक दावर्द्धमाने द्रव्यं भाज्यम्, एकस्मिन्नपि द्रव्ये पर्यायविषयावधिवृद्ध्यवृद्धिसम्भवात् , आह च भाष्यकृत्-"भयणाय खेतकाले उपोद्धाते परिवद्धतेसु दवभावेसुं। दवे वहइ भावोभावे दबं तुभयणिजं॥१॥"(वि.६१९) आह-ननु जघन्यमध्यमोत्कृष्टभेदभिन्योनरवधिज्ञानसम्बन्धिनो क्षेत्रकालयोः अङ्गलावलिकासलेयभागादिरूपयोः परस्परं प्रदेशसमयसङ्ख्यया तुल्यत्वमुत हीना- वृद्धि विकत्वं', उच्यते, हीनाधिकत्वं, तथाहि-आवलिकाया असंख्यये भागे जघन्यावधिविषये यावन्तः समयास्तदपेक्षया है भजता * अबस्थासङ्ग्वेयभागे जघन्यावधिविषये एव ये नभ प्रदेशास्ते असवेयगुणाः, एवं सर्वत्राप्यवधिविषयात् कालादसो-। बगबत्वमवधिविषयस्य क्षेत्रस्यावगन्तव्यं, उक्कं च-"सबमसंखेजगुणं कालाओ खित्तमोहिविसयंमि । अवरोप्परसंबद्धं समयपएसपमाणेणं ॥१॥" (वि.६२४) अथ क्षेत्रस्येत्यं कालादसोयगुणता कथमवसीयते ?, उच्यते, सूत्रप्रामाण्यात्,! है नदेव सूत्रमुपदर्शयति महुमो य होइ कालो तचो मुहुमयरयं हवा खेत्तं । बंगुलसेडीमित्ते, मोस्सप्पिणिओ असंखेना ॥३६॥ 'सक्ष्मा' लक्ष्णश्च भवति कालः, चशब्दो वाक्यभेदक्रमोपदर्शनार्थः, यथा सूक्ष्मस्तावत्कालो भवति, यस्मादुत्पलपवशतभेदे प्रतिपत्रमसझेवाः समयाः प्रतिपद्यन्ते, ततः सूक्ष्मः कालः, तस्मादपि कालात् सूक्ष्मतरं क्षेत्रं भवति, यस्मादा लश्रेणिमात्रे क्षेत्रे-प्रमाणाडुलैकमात्रे श्रेणिरूपे नमःखण्डे प्रतिप्रदेशं समयगणनया असङ्ख्यया अवसर्पिण्यस्तीर्थक द्भिराख्याताः, इदमुक्कं भवति-प्रमाणाकुलेकमाने एकैकप्रदेशश्रेणिरूपे नभःखण्डे यावन्तोऽसङ्ग्येयास्क्वसपिप्णीषु समया-15 खावत्प्रमाणा (प्रदेशा) वर्त्तन्ने, ततः सर्वत्रापि कालादसोयगुणं क्षेत्र, क्षेत्रादपि चानन्तगुणं द्रव्यं, द्रव्यादपि चावधिविषयः । IRECX Jain Education Intera For Private & Personal use only W ww.jainelibrary.org
SR No.600043
Book TitleAvashyakasutram Part_1
Original Sutra AuthorBhadrabahuswami, Malaygiri
Author
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages618
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy