SearchBrowseAboutContactDonate
Page Preview
Page 126
Loading...
Download File
Download File
Page Text
________________ *SAKA% वमनागं च जाणाइ, (वि.६११) आवलिकायावासनेयमार्ग पश्यन् क्षेत्रतोऽडुलारझोयं भावं पश्यति, एवं सर्वपि ६ क्षेत्रकालयोः परस्परं योजना कव्या, क्षेत्रकालदर्शनं चोपचारेण द्रष्टव्यं, न साक्षात्, न खलु क्षेत्रं काळं वा साक्षादवधिज्ञानी है पश्यति,तयोरमूर्चत्वाद्, रूपिद्रव्यविषयश्चावधिः, तत एतदुक्तं भवति-एतावति क्षेत्रे काले च यानि द्रव्याणि तेषां व्याणां ये पर्यायास्तान् पश्यतीति, उकं च-"तस्येव य जे दवा, तेसि चिय जे हवंति पजाया। इय खेत्ते कालंमि य जोएजा दवपबाए ॥२॥" (वि.६१२)एवं च सर्वत्रापि भावनीयं, क्रिया च गाभाचतुष्टवे स्वयमेव योजनीया, तथा द्वयोरङ्गुलावलिकयोः सहयो भागमै पश्यति, अङ्खलत्य सङ्घलेयं मागं पश्यन् आवलिकाया अपि सधेयमेव भागं पश्यतीत्यर्थः, तथा अङ्गुलं-अङ्ग-1 लमात्रं क्षेत्रं पश्यन् आवलिकान्तः-किञ्चिदूनामावलिकां पश्यति, आवलिकां चेत् कालतः पश्यति क्षेत्रतोऽङ्गलपृथक्त्वं-परिपूर्णाजलप्रवक्त्वपरिमाणं क्षेत्रं पश्यति, उक्तं च-"संखेजंगुलभागे आवलियाएवि मुणइ तइभागे। अंगुलमिह पेच्छंतो आव-1 लियतो मुणइकालं॥शा आवलियं मुणमाणो संपुण्णं खेत्तमंगुलपहत्त"मिति (वि.६१३, ६१४)पृथक्त्वं द्विप्रभृतिरा नवभ्यः, तथा हस्ते हस्तमात्रे क्षेत्रे ज्ञायमाने कालतो मुहूर्तान्तः पश्यति, अन्तर्मुहुर्चप्रमाणं कालं पश्यतीत्यर्थः,तथा कालतो दिवसान्तः-16 किवदनं दिवसं पश्यन क्षेत्रतो गव्यूत-गव्यूतविषयो द्रष्टव्यः, तथा योजन-योजवमानं पश्यन् कालतो दिवसपृथक्त्वमात्रं | बाळं पश्यतीत्यर्थः, तथा पक्षान्तः किञ्चिदूनपक्षं पश्यन् क्षेत्रतः पंचविंशतियोजनानि पश्यति, “भरहमी” त्यादि, भरते-11 सकठभरतप्रमाणे क्षेत्रेऽवधौ कालतोऽर्द्धमास म्का, भरतप्रमाणं क्षेत्रं पश्यन् कालतोऽतीतमनागवं चाईमासं-पश्यतीति | भावार्थः पर्व जम्बूद्वीपविषयेऽवस साधिको मास कालतो विषयत्वेन बोद्धव्या, तथा मनुष्यलोके-मनुष्यलोकप्रमाण Jain Education Intem For Private & Personal use only Maw.jainelibrary.org
SR No.600043
Book TitleAvashyakasutram Part_1
Original Sutra AuthorBhadrabahuswami, Malaygiri
Author
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages618
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy