SearchBrowseAboutContactDonate
Page Preview
Page 125
Loading...
Download File
Download File
Page Text
________________ पोद्धाते ॥५४॥ ARod व्यविषयश्चावधिः, केवलमयं विशेषो-यावदद्यापि परिपूर्णमपिलोकं पश्यति तावदिहस्कन्धानेव जानाति,यदा पुनः अलोके अवधेश प्रसरमवधिरधिरोहति तदा यथा २ अभिवृद्धिमासादयति तथा तथा लोके सूक्ष्मान् सूक्ष्मतरान् स्कन्धान पश्यति, क्षेत्रकालयावदन्ते परमाणुमपि, उक्तञ्च-"सामत्थमेत्तमुत्तं दद्ववं जइ हवेज पेच्छेजा । न उ तं तत्थत्थि जतो सो रूविनिबंधणो प्रतिबंध: भणिओ॥१॥ वईतो पुण बाहिं लोगत्थं चेव पासई दवं । सुहमयरं सुहुमयरं परमोही जाव परमाणू ॥२॥ (वि.६०५- ३२-३५ ६०६)" एवं तावत् जघन्यमुत्कृष्टं चावधिक्षेत्रमुकं, सम्प्रति मध्यमं प्रतिपिपादयिषुरेतावत्क्षेत्रोपलभे एतावत्कालोपलम्भः एतावत्कालोपलंभे च एतावत् क्षेत्रोपलम्भ इत्यस्यार्थस्य प्रकटनार्थ गाथाचतुष्टयमाह.. "अंगुलमावलियाणं भागमसंखेन दोसु संखेज्जा । अंगुलमावलियंतो आवलिया अंगुलपुहुत्तं ॥ ३२॥ - हत्थंमि मुहुत्तो दिवसंतो गाउयम्मि बोयो । जोयण दिवसपुहुत्तं पक्खंतो पण्णवीसाओ ॥ ३३ ॥ भरहंमि अद्धमासो जंबुद्दीवम्मि साहितो मासो । वासं च मणुयलोए वासपुहुत्तं च रुयगंमि ॥ ३४ ॥ संखिजंमि उ काले दीवसमुहा य हुंति संखेजा । कालम्मि असंखेज्जे दीवसमुद्दा य भइयत्वा ॥ ३५॥" अङ्गुलमिह क्षेत्राधिकारात् प्रमाणाङ्गुलममिगृह्यते, अन्ये त्वाहुः-अवध्यधिकारादुच्छ्रयाङ्गुलमिति, आवलिका असङ्ख्ये- २ | यसमयात्मिका, जघन्ययुक्तासङ्ग्यातकप्रमाणसमयसमुदायात्मिका इति भावः, अंगुलं च आवलिका च अंगुलावलिकेतयो-||3|॥ ५४ ॥ भाग-अंशमसंख्येयं पश्यत्यवधिज्ञानी, किमुक्तं भवति-क्षेत्रतोऽङ्गुलासययभागमात्रं पश्यन् काठत आवलिकाया असः | येयमेव भागमतीतमनागतं च पश्यति, उक्कं च-"खेत्तमसंखेजंगुल पासं पासं तमेव कालेणं। आवलियाए भागं नी-|| । Jain Education Inter For Private & Personal use only www.jainelibrary.org
SR No.600043
Book TitleAvashyakasutram Part_1
Original Sutra AuthorBhadrabahuswami, Malaygiri
Author
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages618
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy