________________
**
होताना किंवा दर्शनं को वा विमङ्गः, परस्परतश्चामीपामल्पबहुरवं च चिन्तनीयमिति ज्ञानदर्शनविभारत्रयमवसातव्यं ११, १ क्षेत्रादीनि “जातथा देसत्ति कस्य देशविषयः सर्वविषयो वाऽवधिर्भवतीति वक्तव्यं १२, तथा 'खेत्त'त्ति सम्बद्धासम्बद्धसङ्ग्येयासक्येया- द्वाराणि तरालक्षेत्रहारेण क्षेत्रविषयोऽवधिवेतन्यः १३, 'गतिरिति चेत्यत्र इतिशब्दो गणसंसूचको द्रष्टव्यः, 'इत्यादिबहुवच
निक्षेपाः नानि गणस्य संसूचकानि भवन्तीति वचनात् , ततो 'गइ इंदिए य काए' इत्यादिद्वारकलापोऽवघेद्रष्टव्यः इत्युकं वेदितव्यं
२७-२९ १४, तथा ऋद्धिप्रामानुयोगश्च वक्तव्यः, अनुयोग-अन्वाख्यानं, एवं अनेन प्रकारेण एता-अनन्तरोकाः 'प्रतिपत्तयः प्रतिपदनं प्रतिपत्तिः परिच्छित्तिरित्यर्थः अवधेःप्रकृतय एव प्रतिपत्तिहेतुत्वात् प्रतिपत्तय इत्युच्यते. अथवा प्रतिपद्यतेयथावदवगम्यते अवधिराभिः प्रकृतिभिरिति प्रतिपत्तयः, 'लाभादिभ्य'इति करणे तिप्रत्ययः॥ साम्प्रतमनन्तरद्वारगाथा-1 द्वयच्याचिख्यासया इदमाह
"नामंठवणादविए खेत्ते काले भवे य भावे य । एसो खलु ओहिस्सा निक्खेवो होह सत्तविहो॥२९॥" यस्य जीवस्थाजीवस्य वाऽवधिरिति नाम क्रियते स नाना नाममात्रेणावधिर्नामावधिः, यथा लोके मर्यादा अवधिरिति, स्थापनावधिरक्षादिः अवधिरेप इति न्यस्यमाना, अथवा अवधेरेव यदभिधानमवधिरिति तनामावधिर्नाम च तदवधिश्च नामावधिरिति व्युत्पत्ते, स्थापनावधियः खलु अवघेरालम्बनस द्रव्यस्य क्षेत्रस्य यदिवा स्वामिनः आकारविशेषः, स हि विषयविषयिणोरभेदोपचारादवनेः सम्बन्धी, आकारश्च स्थापना, स्थापनाऽऽकारविशेष' इति वचनात्, उक्तं च-"अहवा| नाम तस्सेव जमभिहाणं सपजतस्सेव । ठवणाऽऽगारविसेसोतइधक्खेत्तसामीणं ॥२॥"(वि.५८३)अथ द्रव्यावधिरित्युच्यते
GANGANAGAR
सक
Jain Education Intel
For Private & Personal use only
IRi
ww.jainelibrary.org