________________
उपोद्धाते
द्वारम्-तच्च आभिनिवोधिकज्ञानिनामेव पूर्वप्रतिपन्नप्रतिपद्यमानानां परस्परं द्रष्टव्यं, शेषज्ञान्यपेक्षया अल्पवढ-18
मती का. सात्वस्य भागद्वार एवान्तर्गतत्वात्, तत्र सदावे सति सर्वस्तोकाः प्रतिपद्यमानकाः तेभ्यः पूर्वप्रतिपन्ना जघन्यपदिनोड
लान्तरभ:सङ्ख्यातगुणाः तेभ्योऽप्युत्कृष्टपदिनः पूर्वप्रतिपन्ना विशेषाधिका इति ॥ सम्प्रति यथाव्यावर्णितमतिभेदसङ्ख्याप्रदर्श
गभावा: नद्वारेणोपसंहरन्नाह
आभिणियोहियनाणे अट्ठावीसं हवंति पयडीओ। __आभिनिवोधिकज्ञानेऽष्टाविंशतिर्भवन्ति प्रकृतयः, प्रकृतयो भेदाः इत्यनान्तरं, कथमष्टाविंशतिः प्रकतयो भवन्तीति चेत्, उच्यते, इह चतुो व्यञ्जनावग्रहः, तस्य नयनमनोवर्जेन्द्रियसम्भवात , अर्थावग्रहः पोढा, सर्वेन्द्रियमनस्सु तस्य | सम्भवात् , एवं पोढा ईहा पोढा अपायः पोढा धारणा, सर्वसङ्कलनयाऽष्टाविंशतिर्भेदा, ननु प्रागेवावग्रहादिनिरूपणायां। 'अस्थाणं ओग्गहण' मित्यादावेताः प्रकृतयः प्रदर्शिता एव किमर्थं पुनः प्रदर्श्यन्ते, नैष दोषः, तत्र हि सूत्रे न सङ्ख्या नियम उक्तः, इह तु सङ्ख्यानियमेन प्रतिपादनगित्यपौनरुक्त्यं ॥ इदं च मतिज्ञानं चतुर्विधम् , तद्यथा-द्रव्यतः क्षेत्रतः कालतो भावतश्च, तत्र च द्रव्यतः सामान्यादशेन मतिज्ञानी सर्वद्रव्याणि धर्मास्तिकायादीनि जानाति न विशेषादेशेन,
॥४४॥ हाकिमुक्तं भवति?-सामान्यप्रकारेण असङ्ख्येयप्रदेशात्मको लोकव्यापी अमूर्सः प्राणिनां पुद्गलानां च गतिपरिणामहापरिणतानां गत्युपष्टम्भहेतुर्धर्मास्तिकायः अमक्येयप्रदेशात्मक एव लोकव्यापी अमूर्तः प्राणिपुद्गलानां स्थितिपरि
णामपरिणतानां स्थित्युपष्टम्भा तरधर्मास्तिकायः अनन्तप्रदेशात्मको लोकालोकव्यापी अमूर्तोऽवकाशदानहेतुराकाशास्तिकाय इत्यादिरूपेण पडपि इन्यांग्यववुध्यते न तु सर्वविशेषः, सर्वपर्यायाणां केवलिगम्यत्वात्, उक्तं च-"तं पुण
Jain Education inte
all
For Private & Personal Use Only
wjainelibrary.org