________________
५२NAS
एवं विजयादिषु वारदयं मतस्य, अथवा अच्युतदेवलोके द्वाविंशतिसागरोपमस्थितिकेतु देवेषु बीन् वारान् गतख तानि पदाष्टिसागरोपमावि अधिकानि भावनीयानि, अधिक चेह नरभवसम्बन्धि पूर्वकोटिवयं पूर्वकोटिचतुष्टयं वा द्रष्टव्यं, नानाजीवापेक्षवा तु सर्वकालं, न खलु असौ कालोऽस्ति यत्राभिनिवोषिकलन्धिमतशून्यो भवति लोक इति, उक्तं "लद्धीवि जहनेणं एगस्सेवं परा इमा होइ । अह सागरोवमाई छासही साइरेगाई॥१॥ दो वारे विजयाइसु गवस्स |तिनिए अहव ताई।अइरेगं नरभविय नाणाजीवाण सबद्धा॥२॥” (वि०४३५-४३६) साम्प्रतमन्तरद्वारम्-तत्रैकजीकमधिकृत्याभिनिबोधिकज्ञानस्यान्तरं जघन्येनान्तर्महर्स, कथमिति चेत,सच्यते, इह यदाकश्चिजीवः सम्यक्त्वसहितं मतिज्ञानमवाप्य प्रतिपत्य चान्तर्मुहू मिथ्यात्वे स्थित्वा पुनरपि तदावरणकर्मक्षयोपशमात् सम्यक्त्वसहितं तदवामोति तदा जवाबमन्तरमन्तर्मुहर्च मतिज्ञानस्य, उत्कर्षतस्त्वपाईपद्लपरावतः, सचाशातनाप्रचुरस्यावसातव्यः, उक्तं च-"तित्थयस्पवयणसुर्य आयरिवं गणहरं महड्डियं आसायंतो बहसोअणंतसंसारिओभणिओ॥१॥(वि०४३७)" नानाजीवानपेक्ष्यान्तराभावः, जामिनिबोधिकज्ञानिभिर्लोकस्य सर्वदेवाशन्यत्वात, उक्तं च-"एगस्स जहन्नेणं अंतरमंतोमुहुत्तमुक्कोस । पोग्गलपरियहद्धं देसूर्ण दोसबहुलस्स ॥२॥(वि०४३८) जमसुन्न तेहिं ततो नाणाजीवाणमंतरं नथि।" भाग इति द्वारं, तत्र || मतिज्ञानिनःशेषज्ञानिनामज्ञानिनांचानन्ततमे भागे वर्तते, शेषज्ञानिनो हि सिद्धकेवलिसहिताअज्ञानिनस्तु वनस्पतिसहिताः
अनन्ताः, आमिनिबोधिकज्ञानिनस्तु सर्वलोकेऽप्यसयाताएवेति.आह-"मइनाणं सेसाणंजीवाणमणंतभागमि"( । Muइति अथभावद्वारं, तत्र मतिज्ञानिनःक्षायोपशमिक भावे वर्तन्ते.मत्यादिचतुष्टयस्य क्षायोपशमिकत्वात्॥सम्प्रत्यत्पबहुत्व-1
R
Jain Education international
For Private & Personal Use Only
www.jainelibrary.org