________________
--56
मतो द्रव्य पोटामधः पञ्चसु चतुर्दभमागेविति, आहच भाष्यकृत्-"खेचं हवेज पउदस मागा सत्तोवरि अहे पंच । इलियागई| विग्गहगयस्स गमणेष्वाऽऽगमणे ॥२॥ (वि०४३०)" कार्मग्रन्थिकाभिप्रायेण तु वैमानिकदेवेभ्योऽन्यत्र तिर्यमनुष्यो
प्रमाण
त्रस्पर्शना वा वान्तेनैव क्षायोपशमिकेनोत्पद्यते, न गृहीतेन, सप्तमनरकपृथिव्यां पुनरुभयमतेनापि वान्तेनैव, आह-अधःसप्तमनर कपृथिव्यामपि सम्यग्दर्शनलाभस्य प्रतिपादितत्वात् तत आगच्छतः पञ्च चतुर्दशभागा अधिका अपि क्षेत्रख लम्बन्ते ततः कथमुक्तं पञ्चसु चतुर्दशसु भागेष्विति?, तदप्ययुक्तं, सप्तमनरकपृथिव्याः सम्यग्दृष्टेरागमनस्याप्यभावात्, कथं!, यस्मात् तत उदत्तास्तिर्यवेवागच्छन्ति, देवनारकाश्च सम्यग्दृष्टयो मनुष्येष्विति, उक्तं च-"आगमणंपि निसिद्धं चर-13
माओ जंति जं तिरिक्खेसुं।सुरनारगा य सम्मद्दिट्टी जं एंति मणुएK ॥१॥"(वि०४३१)अधुना स्पर्शनाद्वारम्-तत्र क्षेत्रस्प|| ॐनयोरयं विशेषः-यत्रावगाहस्तत् क्षेत्रं, स्पर्शनातु ततोऽतिरिका, यथेह परमाणोरेकप्रदेश क्षेत्रं सप्तप्रदेशाच स्पर्शना, उक्तं दाच-"अवगाहणाइरिपि फुसई बाहिं जहाणुणोऽभिहियं । एगपएस खेचं सत्तपएसा व से फुसणा ॥२॥” (वि०४३२) एतच्च
प्रागप्यभिहितं ॥ कालद्वारे उपयोगमधिकृत्य एकस्य अनेकेषां च जघन्यत उत्कर्षतश्चान्तर्मुहूर्त्तमात्र एव कालः, लब्धिमकीकृत्य जघन्येनैकस्यान्तर्मुहूर्त उत्कर्षतः षट्षष्टिसागरोपमाणि अधिकानि. कथमिति चेत्,उच्यते, इह कश्चित्साधुर्मत्या| दिज्ञानान्वितो देशोनांपूर्वकोटी यावत् प्रव्रज्या परिपाल्य विजयवैजयन्तजयन्तापराजितविमानानामन्यतमस्मिन् विमाने
उत्कृष्टं त्रयस्त्रिंशत्सागरोपमपरिमाणं देवायुरनुभूय पुनरप्रतिपतितमत्यादिज्ञान एव मनुजेधूत्पन्नो देशोनां पूर्वकोटी प्रव्रज्यांx | विषय तदेव विजयादित्कृष्टमायुः संप्राप्य पुनरपि अप्रतिपतितमत्यादिज्ञान एक मनुष्येषु पूर्वकोटी जीवित्वा सिक्ष्यति,
*
For Private & Personal Use Only
www.jainelibrary.org
Jain Education