________________
जिनलाभ
विरचिते
वासणा ? गोयमा! सवणफला, से णं भंते!सवणे किंफले?णाणफले, से णं भंते! णाणे किंफले ? विण्णाणफले,
एवं विण्णाणेणं पच्चक्खाणफले, पच्चक्खाणेणं संयमफले संयमेणं अणण्हफले, अणण्हएणं तवफले, तवेणं वोदा- प्रथमः परि णफले, बोदाणेणं अकिरियाफले, से णं भंते ! अकिरिया किंफला! गोयमा! सिद्धिपज्जवसाणफला पन्नत्तेति'
सम्बस्त्व अस्यार्थ:-हे भदंत ! तथारूपमुचितस्वभावं श्रमणं वासाधू, माहणं वा श्रावकं पर्युपासमानस्य सेवमानस्य जंतोः आत्मप्रबोधग्रन्थे | पर्युपासना तत्सेवा किंफला कीहक्फलप्रदायिनी प्रज्ञप्तेति ? प्रश्ना, अयोत्तरं-गौतम! श्रवणफलेति सिद्धांतश्रव.
DI॥ २॥ ॥८२॥ | णफला, तत्किं फलं? नाणफलेति श्रुतज्ञानफलं, श्रवणाद्धि तज्ञानमवाप्यते। एवं प्रतिपदं प्रश्नः कार्यः, विण्णा
जाणफलेत्ति विशिष्टज्ञानफलं, श्रुतज्ञानाद्धि हेयोपादेयविवेककारि विज्ञानमुत्पद्यते एव पञ्चक्खाणफलेत्ति विनिवृत्तिफलं, विशिष्टज्ञानो हि पापं प्रत्याख्याति । संयछफलेत्ति कृतप्रत्याख्यानस्य हि संयमो भवत्येव । अणण्हय. फलेत्ति अनावफलः संयमवान् किल नवं कर्म नोपदत्ते । तवफलेत्ति अनाश्रयो हि लघुकर्मत्वात्तपस्यतीति । वोदाणफलेत्ति व्यवदानं कर्मनिर्जरणं, तपसा हि पुरतनं कर्म निर्जरयति, अकिरियाफलेत्ति योगनिरोधफलं, कर्मनिर्जरातो हि योगनिरोधं कुरुते, सिद्धिपञ्जवसाणफले त्ति सिद्धिलक्षणं पर्यवसानफलं सकलफलपर्यंतवति । फलं पस्याः सा तपा । इत्थं तीर्थसेवायाः सिद्धिफलत्वं विज्ञाय सम्यक्त्विभिस्तत्र प्रवर्तितव्यं ॥३॥ तथा चतुर्थ भूषणं स्थैर्य, जिनधर्म प्रति चलितचित्तस्य परस्य स्थिरत्वापादनं स्वस्य वा परतीर्थिकसमृद्धिदर्शनेऽपि सुलसा. वञ्जिनप्रवचनं प्रति निःप्रकंपत्वं, सर्वप्रकारैदृढधर्मत्वमित्यर्थः, दृढधर्मैव च पुमान् श्रीपरमेश्वरप्रणीतागमे प्रशस्यते।
Jain Education Inte
For Private & Personal use only
Mww.jainelibrary.org