SearchBrowseAboutContactDonate
Page Preview
Page 97
Loading...
Download File
Download File
Page Text
________________ बिनलाम REC विरचिते आत्मअपोषान्थे ॥८१॥ भिबहुभव्यजनोपकारकारणं जिनेंद्रशासने कुशलत्वं रक्षणीयं, यतः स्वकीयं सम्यक्त्वरत्नं जगति निःसपत्नशो|भामादध्यादिति अर्हद्दर्शननिपुणत्वे कमलप्रतिबोधकसूरिदृष्टांतः॥१॥ तथा द्वितीयं भूषणं श्रीजिनशासनप्र-12 भावना, श्रुतादिबलेन बहुजनमध्ये जिनेंद्रशासनोद्दिपनविधानमित्यर्थः, सा चाष्टधा प्रभावकभेदेन प्रागेवोक्ता, | यत्पुनरिहोपादानं तदस्याः स्वपरोपकारकत्वेन तीर्थकरनाम कर्मनिबंधनत्वेन च प्राधान्यख्यापनार्थ । किं च सद्भः | सम्पावत तार्थप्रकाशकारकाणि रागद्वेषापहारकाणि च यानि वचनानि तेषां पौनःपुन्येनोपादानमपि न दुष्टं, सद्बोधवृद्धिहे-18 तुत्वात् । उक्तं च प्रशमरतिप्रकरणे श्रीमद्भिरुमास्वातिवाचकैः ॥८ ॥ । ये तीर्थकृत्प्रणीता, भावास्तदनंतरैश्च परिकथिताः। तेषां बहुशोऽप्यनुकी-तनं भवति पुष्टिकरमेव ॥१॥ यद्वदुपभुक्तमपि, सद्भेषजमासेव्यतेऽर्तिनाशाय । तद्वद्रार्तिहरं, बहुशोऽप्यनुयोज्यमर्थपदं ॥ २॥ यद्वद्विषघातार्थ, | 1 मंत्रपदे न पुनरुक्तदोषोऽस्ति । तद्वद्रागविषघ्नं, पुनरुक्तमदुष्टमर्थपदं ॥३॥ वृत्त्यर्थ कर्म यथा, तदेव लोकः पुनः पुनः कुरुते । एवं विरागवार्ता-हेतुरपि पुनः पुनश्चित्यः ॥ ४ ॥ इत्यतः पुनः प्रभावनोपादानमिहादुष्टमेवेति ध्येयं ॥२॥ तथा तृतीयं भूषणं तीर्थसेवा। तीर्थ च विविधं द्रव्यतो भावतश्च। तत्र द्रव्यतः शत्रुञ्जयादि, भावतस्तु ज्ञानदर्शनचारित्रधारका अनेकभव्यजनतारकाः साध्वादयः । तस्य द्विविधस्यापि तीर्थस्य सेवा पर्युपासना, एवं च विधिना क्रियमाणा भव्यात्मनां सम्यक्त्वं भूषयति, परंपरया सिद्धिपर्यवसानफला च संपद्यते यदुक्तं श्रीभगवत्यंगे द्वितीयशतस्य पंचमोद्देशके-'तहारूवं णं भंते! समणं वा माहणं वा पज्जुवासमाणस्स किंफला पज्जु RESCRECRICS Jain Education Inter For Private & Personal use only Adw.jainelibrary.org
SR No.600042
Book TitleAtmaprabodh
Original Sutra AuthorJinlabhsuri, Buddhisagar
Author
PublisherJindattsuri Gyanbhandar
Publication Year
Total Pages362
LanguageSanskrit
ClassificationManuscript
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy