SearchBrowseAboutContactDonate
Page Preview
Page 95
Loading...
Download File
Download File
Page Text
________________ प्रथमः प्रकाशे सम्यक्त्व खरूपं ॥७९॥ तदागमनं श्रुत्वा श्रेष्ठिना तत्रागत्य प्राक्तनवृत्तांतमुक्त्वा पुनः पुत्रबोधार्थ पूर्वोक्तरीत्यैष विज्ञप्तिः कृता, तैरप्युक्तं-1 बिनलाभ युष्मत्पुत्रोऽत्र प्रेषणीयः, भोस्त्वया गुरूणां पुरतोऽधोदृष्टय न स्थातव्यं गुरुसंमुखमेवावलोकनीयं, तेषु वदसरि सूपयोगो देय इति शिक्षणीयश्च ।' ततः श्रेष्ठिनाऽऽचार्यवचनं प्रतिपद्य गृहमागत्य च पुत्रस्तथैव शिक्षितो मुक्तविरचिते श्च तदंतिके।सोऽपि तत्र गत्वा गुरूणां मुग्वमालोकयन्नुपविष्टः, गुरुभिरुक्तं-'भोः कमल! किंचित्तत्त्वखरूपमपि आत्म- जानासि?।' स प्राह-'तत्त्वत्रयं जाने, मनोऽभीष्टमशनं पानं शयनं च ।' पुनराचार्यविहस्योक्तं--' इहं तु ग्राम्यप्रबोधग्रन्थे वाक्, परं यद् ज्ञेयं यच्च हेयं यच्चोपादेयं तदपि किंचिञ्जानासि ?।' कमलेनोक्तं-- तत्तु न जानामि, यूयमेव ब्रूत। ॥७९॥ है अहं श्रोष्यामि।' अथाचार्यास्तं प्रतियोधयितुं द्वित्रा घटीर्यावत् तत्त्वनिर्णयात्मिकां देशनां दत्त्वा निवृत्ताः, कमलं । पप्रच्छु:-' किं तत्त्वं त्वयाऽवबुद्धं ? इति ।' कमल आह स्म- भो गुरवः ! युष्मासु वदत्सु भवदीया 15 कृकाटिका अष्टोत्तरशतवारान् अध उपरि च परिस्फुरंती मयोपलब्धा, अन्यनु भवदुक्तं भवंत एव जानंति। इति | दातदुक्तं श्रुत्वा खिमा आचार्या-' अहोऽधस्य दर्पणदर्शनं कारितं' इति विखिद्य श्रेष्ठिने तच्चेष्टितं निवेद्य चान्यत्र विजः ॥ अयैकदा द्रव्यक्षेत्रकालभवाद्यनुसारेण परं प्रति बोधनकुशला अन्ये आचार्यास्तत्रागताः, नागरिक स्तथैव तानपि वंदितुं गताः, देशनांते च धनश्रेष्ठी गुरुं प्रत्युवाच- स्वामिन् ! मत्पुत्रो धर्मविचारेऽत्यंतमज्ञोऽस्ति, | पूर्वमागताभ्यामाचार्याभ्यां भृशं बोषितोपि नबुद्धः, पूर्वमनेन मत्कोटकगणना कृता,पश्चाच कृकाटिकापरिस्फुरपगणना कृता । ततः केनाप्युपायेन भवद्विरयं प्रतिबोध्यो येनास्य मिथ्यात्वतमोध्वंसकसम्यक्त्वरत्नावाप्तिः Jain Education Intern For Private & Personal Use Only U w w.jainelibrary.org
SR No.600042
Book TitleAtmaprabodh
Original Sutra AuthorJinlabhsuri, Buddhisagar
Author
PublisherJindattsuri Gyanbhandar
Publication Year
Total Pages362
LanguageSanskrit
ClassificationManuscript
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy