________________
विरचिते
आरम
चनरचनाभिनुपायुत्तमजनप्रतियोधकः सिद्धसेनदिवाकरादिवत् अष्टमः प्रभावको बोद्धव्यः। सिद्धसेनवृत्तांतस्त्व-18
यं-उञ्जयिन्यां नगर्यां विक्रमादित्यनामा राजा। तस्य पुरोधसः पुत्रो देवसिकाकुक्षिसमुद्भवः सर्वविद्याविशारदो लिनलाभ
प्रथमः 5 मुकुंदनामा ब्राह्मणोऽन्यदा वादार्थ भृगुकच्छपुरं प्रति चलितः । तत्रांतरा मार्गे श्रीवृद्धवादिसूरिगुरवो मिलिताः। परि तदा 'अत्र यो यस्मात्पराजयं प्राप्स्यति स तच्छिष्यो भविष्यतीति' पणं विधाय, तत्र पार्श्वस्थान् गोपानेव
सम्यक्त | साक्षिणा कृत्वा आचार्यैः सह वादं कर्तुं स्वयं संस्कृतवाण्या पूर्वपक्षमग्रहीत् । तत् श्रुत्वा गोपैरुक्तं-'एतद्वाण्याअपोषग्रन्थे
मस्माभिन किमप्यवबुध्यते, अतोऽयं तु न किंचिञ्जानाति ।' ततोऽवसरज्ञा गुरवो रजोहरणं कटिप्रदेशे निबद्धय ॥७३॥ ॥७३॥
चप्पटिकां दत्त्वा नृत्यं कुर्वाणा इत्थमवदन्-नवि चोरियइ नवि मारियइ, परदारागमण निवारियह। थोडइ थो
डउ दाइयइ, सग्गि मटामट जाइयइ ॥ १॥ अन्यच्च-कालउ कंबल अरुनी छट्ट, छासई भरियउं दीवड थट्ट । ए 31वड पडियउ नीलइ झाड, अवर किसुं छह सग्गि निलाड ॥ २ ॥ तत एतादृशीं वाणी निशम्य हृष्टोपैरुक्तंजितमनेन ।' ततो वृद्धवादिगुरवो राजसभायां गत्वा तत्रापि वादेन तं निर्जित्य स्वशिष्यं कृतवंतः। कुमुदचंद्र इति
नाम च दत्तवंतः । सूरिपदप्राप्तौ पुनः सिद्धसेनदिवाकर इति नाम द कदा वादार्थमागतस्य भट्टस्य श्राभवणार्थ णमो अरिहंताणं' इत्यादिपाठस्थाने 'नमोऽर्हत्सिद्धाचार्योपाध्यायसर्वसाधुभ्यः' इति चतुर्दशपूर्वाणामा
दिस्थितं संस्कृतवाक्यमुक्तवान् । पुनः स एकदा गुरून जगाद-'यः सर्वसिद्धांतःप्राकृतमयोऽस्ति, तं सर्व संस्कृतं | करोमि।' गुरुभिरुक्तं- बालस्त्रीमंदमूर्खाणां, नृणां चारित्रकांक्षिणां। अनुग्रहाय तत्त्वज्ञैः, सिद्धांतःप्राकृतः कृतः
RRRrrrrr
ॐॐॐॐॐॐ
Jain Education Inter
For Private & Personal use only
IM
ww.jainelibrary.org