________________
प्रकाशे
जिनलाभ
सरि विरचिते
आत्मप्रबोधग्रन्थे ॥७१ ॥
बहवस्तापसाः परिवति। तेष्वेकः पादलेपक्रियायां विशारदस्तापसः पादलेपेन नित्यं जलमार्गेऽपि स्थलमार्गे इव संचरन् लोके बहुविस्मयं समुत्पादयन् बेन्नानदीमुत्तीर्य पारणार्थमचलपुरे आयाति। तदा तं दृष्ट्वा बहवो मुग्धज-15
प्रथम: ना दुस्सहमिथ्यात्वतापसंतप्ताः संतो महिषा इव तद्दर्शनपंके निमग्नाः। ते च जिनमतमवगणयंतः श्राद्धान् एवं प्रोचुः- अस्माकं शासने यथा प्रत्यक्ष गुरुप्रभावो दृश्यते तथा युष्माकं नास्ति, अतोऽस्मद्धर्मतुल्यः कोऽपि धर्मों न
सम्यक्त्व विद्यते' इति । तदा ' एतेषां मुग्धजनानां मिथ्यात्वस्थिरीकरणं मा भवतु' इति विचित्य ते श्राद्धास्तन्मिथ्या- खरूप त्विवचनं विविधयुक्तिभिः प्रतिहतं कृत्वा तं तापसं दृष्टयापि न विलोकयंति स्म । अथान्यदा सकलसूरिगुणस- ॥७ ॥ | मलंकृताः श्रीवज्रस्वामिमातुला विविधसिद्धिसपन्नाः श्रीआर्यसमितसूरयः समागताः, श्रावकाः सर्वेऽपि महताडंबरेण तत्र गत्वा श्रीगुरुपदकमलं प्रणमंति स्म । अतिदीनवचनैः सर्वमपि तापसकृतं जिनतीर्थापभ्राजनाकारणं वृत्तांतं गुरुभ्यो निवेदयंति स्म । ततो गुरवः प्रोचुः-'भोः श्राद्धाः ! अयं कपटवुद्धिस्तापसो मृढजनान् केनापि पादलेपादिप्रकारेण विप्रतारयति, परं न हि कापि तपाशक्तिरस्यास्तीति।' अथैतत् श्रुत्वा ते श्राद्धा विनयेन गुरूं नत्वा खगृहमागत्य परीक्षार्थ तं तापसमत्यादरेण भोजयितुं निमंत्रयामासुः, सोऽपि समुत्सुकीभूय बहुलोकपरिवृत एकस्य श्रावकस्य गृहं प्राप्तः। तदा तमागच्छंतं दृष्ट्रा अवसरज्ञः स श्रावकोऽपि सहसाऽभ्युत्थाय तमुचितस्थाने | उपवेश्य बहुविधवाद्यप्रतिपत्तिपूर्वकं तस्यानिच्छतोऽपि पादद्वयमुष्णनीरेण तथा क्षालयति स्म , यथा तत्र लेपगंधोऽपि नातिष्ठत् । ततो विविधरसवत्या तं भोजयति स्म । तत्र भोजनं कुर्वन्नपि असो भविष्यत्कदर्थनाभयेन
RE
Jain Education Intel
For Private & Personal use only
www.jainelibrary.org