SearchBrowseAboutContactDonate
Page Preview
Page 84
Loading...
Download File
Download File
Page Text
________________ खरूपं क्रियमाणे आकाशे शासनदेव्यप्यभ्यधात-'भो नंदिषणाद्यापि ते भोगकर्मोदयोऽस्ति ततःकियत्कालं प्रतीक्षख, पश्चात्प्रव्रज्यां गृहीथाः' इत्युक्तेऽपि स्वमनसो दाढयं विचार्य स श्रीभगवदंतिके दीक्षां जग्राह, क्रमेण दश पूर्वा प्रथमः जिनलाभ- हा ग्यधीतवान् , दुःकराणि तपांसि च तेपे, तेनायं लब्धिमान् बभूव । अथास्य भोगकर्मोदयतो मनश्चांचल्यात् पूर्व-12 प्रकाशे रतानि पूर्वक्रीडितानि च स्मृतिपथमायातानि । ततो मनस्यत्यंत प्रादुर्भूतां काम व्यथां सोदुमशक्नुवन् सूत्रोक्त- सम्यक्त्व विरचिते | विधिना मनोनिग्रहार्थ देहकार्यार्थं च भूयसीरातापना विशेषतस्तपांसि च चकार, तथापि भोगेच्छा न निवर्तते। आत्म ॥ ६८॥ प्रबोधग्रन्थे ततो व्रतभंगभयान्मरणार्थ गलपाशिकामग्रहीत्, स पाशो देव्या नोटितः। ततो विषं भक्षितं, देवानुभावाद्वि षेणाप्यमृतायित । ततो ज्वलनप्रवेश आरब्धः, तत्र वह्निरपि विध्यातः । एवं मृतिप्रयोगाः सर्वेऽपि विफलीपभू18 दुः। अथैकदा राजगृहे एवाष्टमपारणाय मुनिर्वेश्यागृहे भिक्षार्थ पविवेश, उक्तवांश्च-'हे गृहनायिके ! चेत्तवश्रद्धा तहि मां भिक्षां देहि । ते धर्मलाभोऽस्तु ।' तया च हसंत्या उक्तं-' न हि धर्मलाभे सिद्धिरत्र त्वर्थलामे सिद्धिर-18 त्रत्वर्थलामे सिद्धिरस्ति' एवं तयोक्ते मुनिर्मानारूढ एवमेवास्त इत्यवोचत्। तत इत्थं जल्पत एव तस्य तपोलब्ध्या वेश्यागृहं सार्द्धद्वादशकोटिप्रमितैः सौवर्णैः पूरितं, यदुक्तं महानिशीथसूत्रे षष्ठाध्ययने-धम्मलाभ तओ भणइ, 17 | अत्यलाभं विमग्गिओ। तेणावि लद्धिजुत्तेण, एवं भवउ त्ति भणियं ॥ १॥ इति, तथा ऋषिमंडलवृत्त्यादौ तु । ष्टांतेत्युक्तं तत्त्वं पुनस्तत्त्वज्ञा विदंतीति । ततः पणांगनापि विस्मयमापन्ना झगित्युत्थाय मुनेः | पादयोनत्वा हावभावैर्मुनिचित्तं विक्रियां नयंतीत्थमब्रवीत्-स्वामिस्त्वयातु एभिः सौवर्णैरहं क्रीता, अतस्त्वदीयं BISALCULARI ciera Jain Education Inten For Private & Personal use only Kuww.jainelibrary.org
SR No.600042
Book TitleAtmaprabodh
Original Sutra AuthorJinlabhsuri, Buddhisagar
Author
PublisherJindattsuri Gyanbhandar
Publication Year
Total Pages362
LanguageSanskrit
ClassificationManuscript
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy