________________
बिनलाभ
सरि
प्रकाशे
विरचिते
आत्मप्रबोधग्रन्थे ॥६४॥
SHIKARACHAR
रुद्रदृष्टयावादीत्-'अथापि मदुक्तश्लोकार्थ नावबुद्धथसे?।' स पाह- अहं तुकिमपि नावयुध्ये ।' तदा देवेन । प्राग्भवसंबंधिसर्ववृत्तांतनिवेदनपूर्वकं भणित-'यदि त्वं व्रतग्रहणं कुर्यास्तर्हि इतो मरणांतकष्टात् त्वां रक्षेयमि-15
प्रथमः ति।' तत् श्रुत्वा तेनापि तदगीकृतं । ततो देवेन स उत्पाव्य लोहिताचार्यसमीपे मुक्तस्तत्र दीक्षा भागवती ज-18 ग्राह । ततो देवद्धिः पठन् गीतार्थो जात;, यावद् गुरुसमीपे पूर्वगतश्रुतमासीत् तत्सर्व पठित्वा श्रीकेशिगणधर
सम्यक्त्व संतानीयदेवगुप्तगणेः पार्श्वे प्रथमपूर्वमर्थतोऽधीतवान् । द्वितीयपूर्वसूत्रे पव्यमाने विद्यागुरवः परासवो जाताः। ततस्तं गीतार्थ ज्ञात्वा गुरुभिः स्वपट्टे स्थापितः। एकेन गुरुणा गणिरिति पदं दत्त, द्वितीयेन क्षमाश्रमण इति, ततो देवर्दिगणिक्षमाश्रमण इति नाम जातम् । अथ तस्मिन् काले विद्यमानानां पंचशताचार्याणां मध्ये युगप्रधानपदधारका कलिकालकेवली सर्वसिद्धांतवाचनादायको जिनशासनप्रभावको देवर्द्धिगणिक्षमाश्रमणोऽन्यदा I |श्रीशत्रुञ्जये वज्रस्वामिस्थापित पित्तलमयमादिनाथविंबं प्रणम्य कपर्दियक्षमाराधयामास, समागतः स कपी, 18 किं कार्यमिति तेन पृष्ठे आचार्याः प्रोचुः-"जिनशासनकार्य, तथाहि-अधुना द्वादशवार्षिकदुष्कालापगमे श्रीस्क-1 | दिलाचार्यैर्माथुरी सिद्धांतवाचना विहिता, तथापि समयानुभावेन मंदबुद्धित्वात्साधूनां सिद्धांता विस्मृत्य यांति | यास्यति च । ततो भवत्साहाय्यात्ताडपत्रेषु सिद्धांतान लेखितुं मम मनोऽस्ति, यतो महती जिनशासनोन्नतिः स्यात् , मंदबुद्धयोऽपि पुस्तकमालंध्य सुखेन शास्त्राध्येतारो भवेयुरिति।" तदा देवेनोक्तं-' अहं सान्निध्यं करिष्यामि, ततो भवता साधवः सर्वेऽप्येकत्र करणीयाः, मषीपत्रादिकं भूयस्तरमानेतव्यं, लेखकाच प्रगुणीकार्याः,
Jain Educatnine
For Private & Personal Use Only
Kawjainelibrary.org