SearchBrowseAboutContactDonate
Page Preview
Page 78
Loading...
Download File
Download File
Page Text
________________ जिनलाम प्रथमा ख विच्छेदं यास्यति ।' पुनरिंद्रेण पृष्ट- कस्मादाचार्यात्परं सर्व पूर्वगतं यास्यति ।' स्वामिनोचे- देवगिणिक्ष माश्रमणात् ।' पुनः पृष्टं-'सांप्रतं तस्य जीवः कुत्रास्ति ? ।' स्वामिनोक्तं-' यस्तव पार्वे स्थितो हरिणेगमेषी 3 सुरि विरचिते देवस्तव पदात्यनीकाधिपतिः स तज्जीवः।' तत् श्रुत्वा इंद्रो विस्मितो हरिणेगमेषिणं प्रशशंस । पार्श्वस्थेन हरिणेआत्म सम्यक्त्व गमेषिणापि सर्वो वृत्तांतः श्रुतः। ततः सपरिच्छद इंद्रो भगवंतं नत्वा स्वस्थानं गतः। अथ हरिणेगमेषी अनुक्रप्रबोधग्रन्थे ६ मेणायुर्दलिकहानौ षण्मासाभ्यंतरे प्रविष्टे आयुषि मनुष्यभवायुर्वद्धवान् । ततः स्वस्य पुष्पमालाम्लनिकल्पवृक्ष-12 ॥ ६२. ॥ ६२॥ है प्रकंपादिच्यवनलक्षणानि दृष्ट्वा स इंद्रं व्यजिज्ञपत्-" स्वामिन् ! यूयमस्माकं प्रभावः सर्वप्रकारैः पोषकाः स्थ। अत Pएव ममोपरि प्रप्तादं विधाय तथा विधेयं यथा परभवेऽपि धर्मप्राप्तिर्भवेत् । मम पुनर्योंनियंत्रसंकटे पतितस्य उभ यथाप्यंधकारविलुप्तचैतन्यचक्षुषो जरायुमलक्लिन्नवपुषोऽग्निवर्णसूचीसमूहसंभेद्यमानशरीरादप्यधिकवेदनस्य सनः सर्व देवभवसंबंधिसुखमागामिभवधर्मकरणीयं च विस्मृति यास्यति । तस्मान्मत्स्थानोत्पन्नोऽपरो हरिणेगमेषी म-18 Pोधनार्थ मोक्तव्यः, यथा प्रभूणां प्रभुत्वं परभवेऽपि सफलं स्यात् ।" इंद्रेणाप्यंगीकृतं । ततः पुनर्हरिणेगमेषिणा स्वविमानभित्तौ वज्ररत्नेन लिखितं- योऽत्र विमाने हरिणेगमेषी उत्पद्येत तेनाहं परभवे प्रतिबोधनीयः, नो चेत्तस्यइंद्रचरणकमलसेवापरामुखत्वदोष' इति । अथायुःक्षये स ततश्च्युत्वा अस्मिन् जंबूद्वीपे भरतक्षेत्रे सौराष्ट्रदेशे वेलाकूलपत्तनं नाम नगरं, तत्रारिदमनो राजा, तस्य सेवकः कामर्द्धिनामा क्षत्रियः काश्यपगोत्रीया, | तस्य भार्या कलावती, तस्याः कुक्षौ पुत्रत्वेनोत्पन्नः। तदा सा स्वप्ने महर्दिकं देवमपश्यत् । क्रमेण शुभलग्ने पुत्रज Jain Education Inte For Private & Personal Use Only M ww.jainelibrary.org
SR No.600042
Book TitleAtmaprabodh
Original Sutra AuthorJinlabhsuri, Buddhisagar
Author
PublisherJindattsuri Gyanbhandar
Publication Year
Total Pages362
LanguageSanskrit
ClassificationManuscript
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy