________________
S
सरि
प्रकाशे
द्वे अपि देव्यो, परं परस्परेयया द्वयोर्मध्ये एकयापि देव्या स विप्रो न रक्षितः। ततश्चातरौद्रध्यानोपगत एव जिनलाभ
जलमध्ये बुडितो गतश्च परलोकमिति हेतोः स्वहितकांक्षिभिर्भव्यैरन्यान्याकांक्ष कदापि न कार्या। इति कांक्षायां | विप्रदृष्टांतः २ । तथा विचिकित्सा श्रीजिनाज्ञानुसारिशुद्धाचारधारकसाध्वागुत्तमपुरुषाणां निंदा, सापि सम्य
प्रथमः विरचिते क्त्वदूषकत्वात् परिवर्जनीया, यतो निःसपत्नसम्यक्त्वरत्नयत्नवतां पाणिनामन्यस्य कस्यचित्सदोषस्यापिलोकस्य । आत्मरनिंदा कर्तुमयुक्ता, ततो निर्दुष्टसाध्वादेस्तु निंदायाः सर्वथैव परिहारो भाव्य इति भावः, ये पुनः श्रद्धालुनामधेयं 8
सम्यक्त्व प्रबोधग्रन्थे बिभ्राणा अन्येषां पुरः स्वगुर्वादीनामवर्णवादं कथयंति, तथा महामंगलभूतं गुर्वादिकं सन्मुखमागच्छंतं दृष्ट्वा,
खरूपं ॥५८॥
५॥ अमंगलमेतज्जातमथ न मे कार्यसिद्धिर्भविष्यतीत्यादि स्वमनसि चिंतयंतिते महामूढत्वेन जिनप्रवचनपराङ्मुखत्वेन च एकांतमिथ्यात्विनो महादुष्कर्मबंधका बोध्याः। किं बहुनोक्तेन ? तेषां हि इह परत्र च कदापि प्रायो वांछितार्थसिद्धिन भवतीति ३ । तथा कुत्सिता दृष्टिदर्शनं येषां ते कुदृष्टयः कुतीथिकास्तेषु विषये प्रशंसा श्लाघा कुदृष्टिप्रशंसेत्युच्यते । साऽप्युक्तहेतोरेव वर्जनीया । ये तु कुतीथिकानां किंचिदतिशयादिकं दृष्ट्वा समीचीनमेत-12 न्मतं यत्रैतादृशा अतिशायिनःसंतीत्यादितत्प्रशंसां कुर्वति.ते मूढा निःप्रयोजनमेव स्वं शुद्धं सम्यक्त्वरत्नं मलिनीकुर्वतीति ४ । तथा तद्विषय एव आलापसंलापादिना परिचयस्तत्परिचयः कुदृष्टिसंसर्ग इत्यर्थः, सोऽपि सम्य- क्त्वं दूषयतीत्यतस्तत्परिहारः कार्यः। सुदृष्टिमतां साध्वादीनां तु निरंतरं परिचयो विधेयः, अन्यथा नंदमणिका रादिवल्लब्धोऽपि सम्यक्त्वादिधर्मो विनाशमुपयाति। तदवृत्तांतस्त्वेवं-राजगृहे नगरे एकदा श्रीवर्द्धमानस्वामी
Jain Education in
For Private & Personal Use Only
ww.jainelibrary.org