SearchBrowseAboutContactDonate
Page Preview
Page 75
Loading...
Download File
Download File
Page Text
________________ समवसृतः । श्रेणिकादयः श्रद्धालुजना वंदनार्थ समेताः। तदानीं सौधर्मकल्पवासी दर्दुरांकनामा देवश्चतुःसहजिनलाभ-5 स्रस्वसामानिकदेवपरिवृतो जिनवंदनाय तत्राजगाम, आगत्य च सूर्याभ [नाम] देववत् श्रीवीराग्रे द्वात्रिंशद्विधं प्रथम: सरि नृत्यं विधाय स्वस्थानं ययौ । तदा गौतमेन पृष्टं-' भगवन् ! अनेन देवेन एतावती ऋद्धिः केन पुण्येन लब्धा ।' प्रकाशे विरचिते सम्यक्त आत्मभगवानाह-अस्मिन्नेवपुरे एको महेभ्यो नंदमणिकारश्रेष्ठी वसति स्म। स एकदा मन्मुखाद्धर्म श्रुत्वा मम्यक्त्वपू. खरूपं प्रबोधग्रन्थे र्वकं श्राद्धधर्म प्रपन्नवान् । ततः पालितश्च बहुकालं तेन श्राद्धधर्मः। अथ कदाचिदैवयोगेन कुदृष्टिसंसर्गात्तथाविध ॥ ५९॥ साध्यादिपरिचयाभावाच्च तस्य चेतसि मिथ्यावुद्धिः प्रवृद्धिमुपागता, सद्बुद्धिस्तु क्रमेण मंदमंदभावं गतवती। ततश्च मिश्रपरिणामैः कालक्षेपं कुर्वन् स श्रेष्ठी एकदा ग्रीष्मकाले सपौषधमष्टमतपः कृतवान् । तत्र तृतीयदिनमध्यरात्री तृषापीडितत्वेन समुत्पन्नातध्यानः सन् इत्थं व्यचिंतयत्-धन्यास्त एव संसारे, कारयंति बहुनि ये वापीकूपादिकृत्यानि, परोपकृतिहेतवे ॥ १॥ धर्मोपदेशकैश्चापि, प्रोक्तोऽसौ धर्म उत्तमः। ये त्वाहुर्दुष्टतामत्र,18 तदुक्तिदृश्यते वृथा ॥२॥ ग्रीष्मत्तौ दुर्बलाः सत्त्वास्तृषार्ता वापिकादिषु । समागत्य जलं पीत्वा, भवंति सुखिनो Pीयतः ॥ ३ ॥ अतोऽहमपि च मात-र्वापीमेकां महत्तरां । कारयिष्यामि तस्मान्मे, सर्वदा पुण्यसंभवः ॥ ४ ॥ इति S| अथोक्तरीत्या ध्यानं कुर्वन् सोशिष्टां सामपि रजनी गमयित्वा प्रातःकाले पारणां कृत्वा श्रेणिकनृपस्यादेश मादाय वैभारगिरिसमीपे एका महापुष्करिणीं कारयामास । तस्याश्चतुर्दिक्षु विविधवृक्षोपशोभितसन्त्रागारमठमंडपदेवकुलादिमंडितानि वनानि च कारितवान् । अत्रांतरे बहुतरकुदृष्टिपरिचयात् सर्वथा त्यक्तधर्मस्य तस्य ACCCCCARE Jain Education Inter For Private & Personal use only www.jainelibrary.org
SR No.600042
Book TitleAtmaprabodh
Original Sutra AuthorJinlabhsuri, Buddhisagar
Author
PublisherJindattsuri Gyanbhandar
Publication Year
Total Pages362
LanguageSanskrit
ClassificationManuscript
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy