SearchBrowseAboutContactDonate
Page Preview
Page 73
Loading...
Download File
Download File
Page Text
________________ सूरि प्रथमः प्रकाशे सम्यक्त्व खरूपं 1 मवशादाजन्मदरिद्री, अन्यदा इतस्ततो भ्रमतो एक कंचित् सिद्धपुरुषं समीक्ष्य स्वसंपत्तिसिद्धयर्थ तत्सेवातत्परौ जिनलाभ-IN बभूवतुः । सोऽप्येकदा तयोविविधभक्त्या प्रसन्नीभूय ताभ्यां कथाद्वयं दत्त्वा इत्थं प्रोवाच-'इदं कंथाद्वयं षण्मासी यावन्नित्यं कंठे धार्य, ततः प्रत्यहं पंचशतदीनारपदं भविष्यतीति ।' अथ द्वावपि कंथाद्वयं समादाय स्वस्वस्थानं विरचिते समाजग्मतुः, ततस्तयोर्मध्ये एकेन व्यवहारिकेण 'किं ज्ञायते इयं कंथा षण्मासांते यथोक्तफलदायिनी संपत्स्यते आत्म- नवा ?' इत्यादिस्वहृदयसमुद्भुतशंकया जनलज्जया च सा कंथा परित्यक्ता । अन्येन तु तत्फलप्राप्तिविषयिणी शंका प्रबोधग्रन्थे |जनलञ्जांच परित्यज्य षण्मासी यावत्सा व्यूढा, तेन स महर्द्धिर्जज्ञे। ततस्तस्य ऋद्धिविस्तारं विलोक्य स कंथा॥५७॥ परित्यागी वणिक आजीवितं पश्चात्तापपरो जातः। द्वितीयस्तु यावज्जीवं सुखी भोगी त्यागी च समजनि । अतो भव्यात्मभिः सद्वस्तुनि स्वल्पापि शंका न कार्या । इति शंकायां वणिग्यदृष्टांतः १ । तथा कांक्षा अन्यान्यदर्शनाभिलाषः, परमार्थतो भगवदहत्प्रणीतागमानाश्वासरूपा, सापि सम्यक्त्वं दूषयतीत्यतः सम्यक्त्विभिस्तत्परिहारे यत्नो विधेयः, यतो लोकेऽपि कांक्षाकारी नरः प्रचुरतरदुःखभाग्भवन् विलोक्यते, तत्रेदं ज्ञातं-एकस्मिन्न-14 गरे कश्चिद्ब्राह्मणो वसति, स प्रत्यहं धाराभिधस्वगोत्रदेव्याराधनं करोति । कदाचिल्लोकमुखाचामुंडां सप्रभावां निशम्य तामप्याराधयामास, एवं च योरुपासनं कुर्वतस्तस्य कियान कालो व्यतिचक्राम । अथान्येयुः स विप्रो ग्रामांतरं गच्छन् मार्गे सद्यः समंतात् समायालेन नद्याः पूरेण प्लाव्यमानस्ततो बहिनिस्स मशक्नुवन् धावस्व धावस्व धारे! कुलदेवि !, धावस्व धावस्व चामुंडे! मां रक्ष रक्षेत्यादिवचनैर्देवीद्रयस्मरणं चकार । तदा समागते RECORESCRESSU SHOGARESSA3034 R ES Jain Education Internet For Private & Personal use only KMw.jainelibrary.org
SR No.600042
Book TitleAtmaprabodh
Original Sutra AuthorJinlabhsuri, Buddhisagar
Author
PublisherJindattsuri Gyanbhandar
Publication Year
Total Pages362
LanguageSanskrit
ClassificationManuscript
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy