________________
प्रथमः प्रकाशे सम्यक्त
आत्म
& युक्तमेव सतांतत्पठनमिति ध्येयम्।यः पुनस्तथाविधपूर्वाचार्याचरितमन्यथा करोति तस्यागमे महत्तरोदंडोभणितो. जिनलाभ-IPSस्ति । यदवादि श्रीभद्रबाहुस्वामिभिः-आयरियपरंपरएण, आगयं जो उछेयबुद्धीए । कोवयह च्छेयवाइ,जमालिनास |
सरि 18 म नासिहिइ॥१॥त्ति। व्याख्या-आचार्याः संसारपातभीरवः सुधर्मस्वाम्यादयस्तेषांप्रणालिका-पारंपर्य तेनागतं विरचिते व्याख्यानं क्वचिद्व्यवहारनयप्राधान्येन क्वचिन्निश्चयनयप्राधान्येन च सूत्राभिप्रायः तं यः कुतर्कदर्पध्मातमानसः
छेकबुध्ध्या साहसिकमतिकतया विकोपयति दूसयति विपरीतं ब्रूयादित्यर्थः। स एवं छेकवादी पण्डिताभिमानी प्रबोधग्रन्थे ।
जमालिनाशं जमालिनिववत्सर्वज्ञमतविकोपको विनंक्ष्यति विनाशमेष्यति इति ॥ अथ विक्रमनृपेण बहुतरसत्कारसन्मानदानपूर्वकं विसर्जितः स धनश्रेष्ठी शीघ्र निजसंघयुक्तो भूयोऽपि उज्जयंतशैलं संप्राप्तः । तत्र पुनर्नेमिजिनेंद्रं वरवस्त्राभरणकुसुमादिभिः सविशेषमभ्यर्च्य याचकेभ्यो दानं दत्त्वा, अष्टाह्निकोत्सवं कृत्वा ततः प्र-1 स्थाय निजसंघेन सार्द्ध प्रयाणं कुर्वन् क्रमेण हस्तिनापुरं समाजगाम । तत्र नृपादिसकललोकैर्विहितबहुसन्मानो धनश्रेष्ठी चिरकालं श्रावकधर्म प्रपाल्य बहुधा जिनप्रवचनप्रभावनां विधाय प्रांते सुगतेर्भाजनं बभूव । इति ती. र्थयात्राधिकारे वृद्धसंप्रदायागतं धनश्रेष्ठिकथानकं ॥ इति पंचमी भक्तिः ॥ एतेन पंचधा पूजा प्रोक्ता । अथाष्टविधा प्रोच्यते-वरगंधधूवचुक्ख-क्खएहि कुसुमेहि पवरदीवहिं । नेवजफलजलेहि य, जिनपूआ अहहा होइ॥ २०॥ व्याख्या-वरगंधा उत्तमचंदनादिद्रव्याणि (१) धूपः संमीलितागुरुप्रभृतिसुगंधिद्रव्यसमुत्थः (२) चोक्षाक्षतानि अखंडोज्ज्वलशाल्यादिधान्यानि (३) कुसुमानि पंचवर्णसुगंधिपुष्पाणि (४) प्रवरदीपा निर्मलघृतपूरित
Jain Education Interad
For Private & Personal use only
Shjainelibrary.org