SearchBrowseAboutContactDonate
Page Preview
Page 68
Loading...
Download File
Download File
Page Text
________________ सरि कथमेष दुराशयस्तस्या विध्वंसनं करोतीति । ततो वरुणः प्राह-'राजन् ! वयं खतीर्थे न हि कस्याप्यविधि कर्नु । जिनलाभ- | दद्म' इत्यादि । अथ तयोर्वचनं निशम्य संशयमापन्नो नृपः प्रोवाच-' को जानाति कस्येदं तीर्थमस्ति ।, ततो प्रथमः है धनः प्राह-"स्वामिन्नस्माकमेवेदं तीर्थ, यतोऽस्माकं चैत्यवंदनमध्ये चिरंतनी उर्जितसेलसिहरे' इत्यादिका गाथा प्रकाशे विरचिते सम्यक्त्व विद्यते। यद्यत्र भवतामप्रत्ययो भवेत्तर्हि अस्मत्संघे सर्वानपि शिशुतरुणवृद्धान् अधुनैव चैत्यवंदनसूत्रं पाठयत।" बास्म तदा वरुणोऽवादीत्-'को जानात्यनेन नवि नैव गाथा निष्पाद्य सकलसंघाय शिक्षिता भविष्यतीति।' ततो नृपः ॥५२॥ ॥५२॥ प्रत्ययनिमित्तमेकं स्वपुरुषं पवनगतिकरभिकया स्वनगरासनसिणवल्लिग्रामात् शीलादिगुणैःप्रसिद्धां परमजिनधर्मानुरागिणो धनदेवश्रेष्ठिनः पुत्री सत्वरं तत्रानायितवान् । आनाय्य च श्वेताम्बराशाम्बरसंघसमक्ष नृपेण सा पृष्टा-'पुत्रि! त्वां प्रति चैत्यवन्दनं समायाति ? ।' तयोक्तं-'स्वामिन् ! सम्यग् रीत्या ।' 'एवं तर्हि शीघं तत् कथयस्व ।' सापि च नृपादेशादतिगंभीरस्वरेण सकलमपि चैत्यवंदनं तावत्पपाठ यावदेषा गाथा-उजिंतसेलसिहरे, दिक्खा नाणं निसीहिया जस्स । तं धम्मचक्कवटिं, अरिहनेमि नमसामि ॥१॥त्ति । अथैतत् श्रुत्वा विक्रमनृपः सकललोकसहितो हर्षादुल्लसितमानसः सन् इत्थं प्रोवाच-'जयति स्म जयति स्म श्वेतांबरसंघो नूनमेततीर्थमेतस्यास्तीति ।' ततः पराजितो वरुणश्रेष्ठी स्वसंघसहितो लोकमुखात्स्वनिंदां तत्प्रशंसांच शृण्वन् विमन|स्कीभूय स्वस्थानं जगाम । अथ तद्दिनादारभ्य एषा गाथा चैत्यवंदनमध्ये पठ्यते । यद्यपीयं गाथा अविरतिदेव- | तानिर्मितत्वेन विरतिमा पठितुमयुक्ता तथापि शासनोन्नतिहेतुत्वेन गीतार्थैरशठैः पूर्वसूरिभिरनिषिद्धत्वात् in an inte For Private Personal Use Only Show.jainelibrary.org
SR No.600042
Book TitleAtmaprabodh
Original Sutra AuthorJinlabhsuri, Buddhisagar
Author
PublisherJindattsuri Gyanbhandar
Publication Year
Total Pages362
LanguageSanskrit
ClassificationManuscript
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy