________________
R-53
इति । ततः स मिथ्यावुद्धिः क्षिप्रं तद्वस्त्राभरणकुसुमादिकं प्रभोक्विारीकारयति स्म । गजपदजलेन च सहसा जिनलाभ- बिंबमपि प्रक्षालयति स्म । तदैवमविधिं कुर्वतो वरुणस्य धनश्रेष्ठिना साधं तत्र बहुतरी वाग्विवादो बभूव । ततो प्रथमः सूरि द्वावपि महामर्षसंयुक्तौ निजनिजपरिकरेण सह त्वरितं शैलादुत्तीर्णी, संप्राप्तौ च विक्रमनृपाधिष्ठितगिरिनगरा-15)
प्रकाशे विरचिते भिधाननगरासन्नप्रदेशे। तत्र पुनढूयोरपि संघपत्योः सपरिच्छदयोर्निजनिजतीर्थस्थापनार्थ समजनिपरस्परं महान्
सम्यक्त्व आत्म
स्वरूप प्रयोघग्रन्थे विवादः । तस्मिन्नवसरे लोकमुखादाकर्णितवृत्तांतेन विक्रमभूपेन सहसा तत्रागत्य विवदमानौ द्वावपि तौ निवा ॥५१॥
दर्य-"प्रातर्भवद्विवादं दूरीकरिष्ये, अधुना कोऽपि कदाग्रहं मा विदधातु," इत्युक्त्वा स्वस्थानं जग्मे | तदा तौ
श्रेष्ठिनावपि स्वस्वनिवेशे समायातौ । अथ " को जानाति प्रभाते कस्य तीर्थ स्थापयिष्यति राजा?" इत्यादिमानसदुःखेन दुःखितं निद्रामप्राप्नुवंतं शासनसुरीध्यानोपगतचेतसं धनश्रेष्ठिनं रात्रौ शासनदेवी स्वयं प्रादुर्भूयेत्थं 81 प्रोवाच- "वरसिट्ठसिट्ठ धम्मिट्ट, जिट्ट सुपइसमयलट्ठ । भयन मा मणागवि, निययमणे कुणसु दुक्खमि
णं ॥१॥ चिइवंदणमझे, गाहं उजिंतसेल इच्चाई। पक्विवियनिवसहाए, जयं धुवं तुभ दाहामि ॥२॥" एतत् श्रुत्वा हृष्टतृष्टहृदयः स श्रेष्ठी सुखेन निशां निनाय। अथ प्रभाते राज्ञा ममाहुती द्वावपि संघपती सकलनिजसंघसहितौ राज्ञः पार्श्व समागतो. उक्तवंतौ च स्वस्ववृत्तांतं । ततो राज्ञा भणितं-"अहो भवंता द्वावपि जिनसमयविदो जिनधर्मश्रद्धालू जिनवरप्रवचनप्रभावनाकरणप्रवरौ विद्यते, तद्भवद्भयामेतादृगसमंजसं कार्य कथं वि-| हितमिति ? " तदा धनश्रेष्ठी भणति स्म-स्वामिन् ! निजतीर्थे यदि वयं वस्त्राभरणादिभिर्जिनपूजां कुर्मस्तदा
-
SONGS
Jain Education Intern
For Private & Personal Use Only
M
w.jainelibrary.org