SearchBrowseAboutContactDonate
Page Preview
Page 66
Loading...
Download File
Download File
Page Text
________________ प्रकाशे आत्म जिनलाभ- किं ममानेन संप्राप्तेनापि प्रवरधनहिरण्यस्वजनमंदिरादिवर्गेणेति।" अथैवं विचित्य स प्रभाते राज्ञः शुभाज्ञां स. सूरि प्रथमा मादाय नगरे तीर्थयात्राविषयिकामुद्घोषणां कारयामास । मेलयति स्म च बहुतरं संघं । ततः स श्रेष्ठी शुभदिने 8 विरचिते | । हस्तिनापुरान्निर्गत्य बहुतरसंघसंयुक्तः सन् शासनाधीश्वरश्रीवीरजिनचैत्यालयमनुव्रजन् , मार्गे स्थानेस्थामहा है सम्यक्त्व चैत्यानि पूजयन् , जीर्णचैत्यानि च समुद्धरन् , मुनिजनपदकमलं वंदमानः, साधर्म्यवात्सल्यं कुर्वाणः, करुणाभ-2 स्वरूपं प्रबोधग्रन्थे । ॥५०॥ दरेण दुःस्थजनेभ्यः प्रत्यहं वांछितार्थं प्रददानः, क्रमेण सुखसुखेन श्रीशत्रुञ्जयशैलं संप्राप्तः। तत्र महाविभूत्या श्री-18 ॥५०॥ युगादिजिनेंद्रं वंदित्वा पूजयित्वा, अष्टाह्निकोत्सवं कृत्वा सिद्धक्षेत्रस्पर्शनादिना निजं जन्म सफलीभूतं मन्वा नस्ततः प्रस्थाय क्रमेण गिरिनारशैलं समाजगाम । तत्र पुनर्मूलजिनभवने यादवकुल मंडनं निखिलब्रह्मचारिच४ क्रचूडामणिश्रीनेमिनाथजिनेंद्र त्रिःप्रदक्षिणीकृत्य प्रणम्य च सुरभिजलस्लपनसरससुरभिगोशीर्षचंदनविलेपनपूर्वक सदस्त्रमणिकनकरत्नाभरणैर्नेमिप्रभोम्बिं विभूषितवान् । पंचवर्णसुरभिपुष्पमालां च प्रभोः कण्ठे स्थापितवान् । ततः पुरस्तादष्टमंगलालेखन १ नालिकेरादिफलढोकन २ धूपोत्क्षेप ३ दीपकविधान ४ छत्रचामरचंद्रोदयमहाध्वजारोपणादिविविधपूजां विधाय, भक्तिभरोल्लसितरोमांचः सन् श्रेष्ठी यावन्नेमिजिनेंद्रस्य मुखकमलं विलोकयति तावन्महाराष्ट्रमंडलमध्यगतमलंयपुरात् कोटिद्रव्येश्वरः सितपटसाधुप्रद्वेषी बोटकपाखंडिभक्तो वरुणनामा श्रेष्ठी | महता निजसंघेन युक्तस्तत्र प्राप्तः । अथ तां धनश्रेष्ठिनिर्मितां नेमिपूजां दृष्ट्वा स्वहृदये संजतामर्षः सन् स श्रेष्ठी |एवं प्रोवाच-"हहा! एतैस्तत्त्वविमुखैः सितपटभक्तः श्राद्धैरसौ निर्ग्रन्थवरिष्ठोऽपि स्वामी कथं सग्रंथः कृतः?"| Jain Education Inter For Private & Personal use only X ww.jainelibrary.org
SR No.600042
Book TitleAtmaprabodh
Original Sutra AuthorJinlabhsuri, Buddhisagar
Author
PublisherJindattsuri Gyanbhandar
Publication Year
Total Pages362
LanguageSanskrit
ClassificationManuscript
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy