________________
प्रथमः प्रकारे
बरि
॥४९॥
ये भावयंति ते प्राणिनः स्वस्थानस्था एव तीर्थयात्राफलं प्राप्नुवंति । ये तु सत्यामपि सामग्रथां तीर्थयात्रां न कुर्व-18
ति ते अज्ञानिनो दीर्घसंसारिणो बोध्या। तथा श्रीशत्रुञ्जये स्वल्पमपि कृतं पुण्यं महाफलप्रदं भवति, यदुक्तं-न जिनलाभ
वितं सुवनभूमी-भूसणदानेन अन्नतित्थेसु । जं पावइ पुण्णफलं, पूयाण्हवणेण सित्तुजे॥१॥ पुनस्तीर्थयात्राका-18 विरचिते । रकैः प्राणिभिर्यात्राकाले षड्रीकारयुक्तैर्भाव्यं, येन तीर्थयात्राप्रयासोविशिष्टतराभीष्टफलप्रदायक: संपर आत्म- रीकारास्त्वमी-एकाहारी भूमिसंस्तारकारी, पद्भां चारी शुद्धसम्यक्त्वधारी । यात्राकाले यः सचित्तापहारी, प्रबोधग्रन्थे
पुण्यात्मा स्याद्ब्रह्मचारी विवेकी ॥१॥ इति । अपि च-श्रीतीर्थपाथरजसा विरजीभवंति, तीर्थेषु बंभ्रमणतो न ॥४९॥ भवे भ्रमंति । द्रव्यव्ययादिह नराः स्थिरसंपदः स्युः, पूज्या भवंति जगदीशमथार्चयंतः । १॥ इत्यादि तीर्थसेवाया
ज्ञाय भव्यात्मभिः शत्रुञ्जयादिमहातीर्थयात्रायां सादरैर्भाव्यं, स्वद्रव्यं च सफलीकर्तव्यं । तथा तीर्थ प्रति जिगमिषूणामन्येषां भसत्त्वानां शंबलादिप्रदानेन साहाय्यं करणीयं । तथा पुनस्तीर्थयात्रां कुर्वद्भिः प्राणिभिर्धनश्रेष्ठयादिवत्तीर्थोन्नतिः कर्तव्या, न तु लाघवमिति । धनश्रेष्ठिवृत्तांतस्त्वयं-हस्तिनापुरे नगरे अनेककोटिद्रव्येश्वरो धनो नाम श्रेष्ठी परमः श्रावकः परिवसति । स च कदाचिनिशायां धर्मजागरिकां कुर्वाणः स्वमनसीत्थं
चिंतयति स्म-"मया खलु पूर्वकृतसुकृतवशादिदं मनुष्यजन्म संप्राप्त, तथार्यक्षेत्रजातिकुलरूपविभवसंभारोऽपि दलब्धः, तत्र पुन: प्रभूततरपुण्योदयात् रंकपुरुषेण निधानमिव श्रीवीरजिनधर्मः संप्राप्तो मया, परं यावत श्रीविम
| लाचलगिरिनारादिमहातीर्थेषु श्रीनाभेयनेमीश्वरादितीर्थेश्वरदर्शनवंदनपूजनादिसत्कृत्यानि मया न कृतानि तावत्
Jain Education Intem
For Private & Personal use only
Ww.jainelibrary.org