________________
आत्म
प्रबोधग्रन्थे
॥ ४८ ॥
Jain Education Internat
दसम्मेतशिखरादिसकलतीर्थेषु जिनवंदन तत्क्षेत्रस्पर्शनादिनिमित्तं यद्गमनं मा तीर्थयात्रा, इयमपि जिनभक्तिरेव बोध्या । तत्र सकलतीर्थाधिराजः श्रीशत्रुञ्जयतीर्थ, तत्सदृशं हि लोकत्रयेऽपि अन्यत्तीर्थं नास्ति । यदुक्तं -- नमः स्कारसमो मंत्रः, शत्रुञ्जयसमो गिरिः । वीतरागसमो देवो, न भूतो न भविष्यति ॥ १ ॥ इति । किं च श्रीशत्रुजयतीर्थस्पर्शनादिना महापापिनोऽपि प्राणिनः स्वर्गादिसुखभोक्तारों भवति, सुकृतिनस्तु अल्पेनैव कालेन सिद्धधं ति । यदुक्तं -- कृत्वा पापसहस्राणि हत्वा जंतुशतानि च । इदं तीर्थं समासाद्य, तिर्यंचोऽपि दिवं गताः ॥ १ ॥ एकैकस्मिन् पदे दत्ते, शत्रुञ्जयगिरिं प्रति । भवकोटिसहस्रेभ्यः, पातकेभ्यो विमुच्यते ॥ २ ॥ छणं भत्तेणं, अपा एणं च सत्त जन्ताओ। जो कुणई सेत्तुंजे, सो तइयभवे लहइ सिद्धिं ॥ ३ ॥ इति । ततो ये प्राणिनो दुर्लभं मानुषं जन्म संप्राप्य श्रीसिद्धाचलयात्रां कुर्वति ते स्वकीयं जन्म सफलीकुर्वति । ये पुनस्तथाविधमामग्रयभावात् स्वयं यात्रां कर्त्तुमशक्ता अपि अन्येषां यात्राकारिणामनुमोदनां कुर्वेति यथा-" धन्यास्ते प्राणिनो ये श्रीसिद्धाचलं स्वदृष्टयावलोकयति, स्वशरीरेण स्पृशंति, स्वकरेण तत्र श्री ऋषभादिजिनार्चनं कुर्वति" इत्यादि । पुनः परे भ्यो यात्राविषयमुपदेशं प्रयच्छंति, यथा-" वपुः पवित्रीकुरु तीर्थयात्रया, चित्तं पवित्रीकुरु धर्मवांछया । वित्तं पवित्रीकुरु पात्रदानतः कुलं पवित्रीकुरु सच्चरित्रतः ॥ १ ॥ " इत्यादि । तथा - " मुक्तिमंदिरमारोहतां जनानां सुखेनारोहणाय प्रवरं सोपानमिव विराजमानं श्रीविमलाचलतीर्थराजं कदाहं स्वनेत्रयुगलेन विलोकयिष्ये १ कदा पुनः स्वशरीरेण तत्स्पर्शनं करिष्ये । तद्दर्शनादिव्यतिरेकेण वृथैव याति ममेदं जन्म" इत्यादिकां स्वचेतसि भावनां
For Private & Personal Use Only
प्रथमः प्रकाशे
सम्यक्त्व
स्वरूपं
॥ ४८ ॥
ww.jainelibrary.org