SearchBrowseAboutContactDonate
Page Preview
Page 63
Loading...
Download File
Download File
Page Text
________________ बाल्म सोन्ये प्रकाशे ४७॥ प्रायश्चित्तं ययाचे । मुनिनाप्युक्तं-'समधिकतावदेवद्रव्यप्रदानेन तस्य सम्यग् रक्षणवृद्धिकरणादिना च तदुष्क प्रथमः मप्रतीकारः सर्वांगीणभोगद्धिसुखलाभश्च संपद्यते।' अथैतत् श्रुत्वा "यावत्प्रोग्गृहीतद्रव्यात्सहस्रगुणं देवद्रव्यं न प्रयच्छेयं तावद्वस्त्राहारादिनिर्वाहमात्रादधिकं स्वल्पमपि द्रव्यं न संग्रहिष्ये" इति मुनिसमक्षं तेन नियमो जगृ- सम्यक्त्व हे, विशुद्धश्राद्धधर्मश्चांगीकृतः।ततो यद्यद् व्यवहरति तत्र तत्र बहुद्रव्यं सोर्जयति । यथा यथा च द्रव्यमर्जयति स्वरू तथा तथा देवद्रव्यं ददाति । एवं स्वल्पैरेव दिवसर्देवनिमित्तं काकिणीलक्षदशकं द्रव्यं दत्तवान् । ततो देवस्थान ॥४७॥ आणीभूतः क्रमार्जितप्रभूततरद्रव्यः सन् स्वपुरं प्राप्तः । तत्र च सर्वमहेभ्येषु मुख्यतया ज्ञायमानः स्वयं कारितेषु अन्येषु च सर्वजैनप्रासादेषु निजशक्त्या अवंडभक्त्या प्रत्यहं महापूजामभावनादिकरणसम्यग्देवद्रव्यरक्षणय-14 Pथायुक्तितवृद्धिप्रापणादिना अहद्भक्तिरूपं प्रथम स्थानकमाराध्य जिननामकर्मोपार्जितवान् । अवसरे च मीतार्थगु रूपाचे दीक्षामाददे । तत्रापि सिद्धांताध्ययनेन गीतार्थीभूय सद्धर्मदेशनादिना बहून् भन्यान् प्रतिबोध्य प्रांतेऽन|शनेन कालं कृत्वा सर्वार्थसिद्धे देवत्वमनुभूय महाविदेहे तीर्थकृद्विभूति भुक्त्वा सिद्धः ॥ इति देवद्रव्याधिकारे 8 सागरश्रेष्ठिकथानकं । उक्ता तृतीया भक्तिः ॥ अथोत्सवरूपा चतुर्था भक्तिः-ये खलु भव्यात्मभिरष्टाहिकास्ना चैत्यबिंबप्रतिष्ठाद्युत्सवाः क्रियते, तथा श्रीपर्युषणापर्वणि कल्पपुस्तकवाचनप्रभावनायुत्सवा विधीयंते सापि जि-12 नशासनोन्नतिहेतुत्वाजिनपूजैव निगद्यते । यतः-प्रकारेणधिकं मन्ये, भावनातः प्रभावनां । भावना स्वस्य लाभा-| य, स्वान्ययोस्तु प्रभावना ॥१॥ इति । अथ तीर्थयात्रारूपा पंचमी भक्तिः-श्रीशत्रुञ्जयगिरिनारार्बुदाचलाष्टाप Jain Education Intemare For Private & Personal use only Rivw.jainelibrary.org
SR No.600042
Book TitleAtmaprabodh
Original Sutra AuthorJinlabhsuri, Buddhisagar
Author
PublisherJindattsuri Gyanbhandar
Publication Year
Total Pages362
LanguageSanskrit
ClassificationManuscript
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy