SearchBrowseAboutContactDonate
Page Preview
Page 62
Loading...
Download File
Download File
Page Text
________________ आत्मयद्वा विस्मृतमिदं संप्रति दुर्दैवस्य कृत्यं, परं मा भूदलनावसरे तस्यैतत्स्मरणं' इत्यादि तचिंतानुसारेणैव देवेन प्रथमा जोधग्रन्थे । वलमानस्य प्रचंडदंडाहतभांडमिव शतखंडीकृतः पोतः । तदा निःपुण्यकः फलके लग्नः, कथंचिदन्धितीरस्थं 5 प्रकारे ॥४६॥ कंचिद्ग्राम प्राप्तः। तत्र पुनस्तद्ग्रामठक्कुरस्य सेवांचकार। अन्यदा चौरधाटया निपातितः ठक्कुरः, निःपुण्यकश्च 8 सम्यक्त्व ठक्कुरपुत्रबुद्धया बध्ध्वा नीतः स्वपल्ल्यां । तदिवसे एव चान्यपल्लीपतिना विनाशिता सा पल्ली, ततस्तैरपि नि स्वरूपं भर्भाग्योऽमिति मत्वानिष्कासितः। एवमन्येष्वपिसहस्रस्थानेषु अनेकोपद्रवहेतुत्वात् निष्कासनादिमाहदुःख वेदयन् ॥४६॥ वांछितार्थदायकसेलकयक्षप्रासादं प्राप्तः । तत्र स्वदुःखनिवेदनपूर्वकमेकाग्रतया तमाराधयामास । एकविंशत्युप-18 वासैश्च तुष्टो यक्षः प्राह-'हे भद्र ! प्रतिसंध्यं मत्पुरः सुवर्णचंद्रकसहस्रालंकृतो महामयूरो नृत्यं करिष्यति, नृत्या-1 नंतरं च प्रतिदिनमेकैकं तत्कनकपिच्छं पतिष्यति तत्त्वया ग्राह्यमिति ।' अथ हृष्टेन तेनापि कतिचिदिनानि यावत् तानि गृहीतानि । एवं च नवशती पिच्छानां प्राप्ता, शतमेकं शेषं स्थितं । अथ दुष्कर्मप्रेरितेन तेन चिंतितं IPI-'एकैकपिच्छग्रहणायाद्यापि कियचिरमत्रारण्येऽहंतिष्ठामि ? यद्येकमुष्टयैव सर्वाण्यपि गृह्णामि तदरमिति ।' 18| ततस्तद्दिने नृत्यन्मयूरस्य तानि पिच्छानि एकमुष्टयैव यावद् ग्रहीतुं प्रवृत्तस्तावन्मयूरः काकरूपः सन्नुड्डीय गतः, IR पूर्वगृहीतपिच्छान्यपि नष्टानि । यतः-दैवमुलंध्य यत्कार्य, क्रियते फलवन तत् । सरोंभश्चातकेनाप्तं, गलरंध्रेण गच्छति ॥१॥ ततो धिग्मा मुधैव मयेदमौत्सुक्यं कृतमिति विचिंतयन् , वने इतस्ततो भ्रमन् ज्ञानिनं मुनिमेकं दृष्ट्वा नत्वा च स्वप्राग्भवस्वरूपं पप्रच्छ। तेनाप्युक्तं सर्वमपि यथानुभूतं प्राग्भवस्वरूपं । ततो देवद्व्योपजीवन Jain Education intemeia For Private & Personal Use Only www.jainelibrary.org
SR No.600042
Book TitleAtmaprabodh
Original Sutra AuthorJinlabhsuri, Buddhisagar
Author
PublisherJindattsuri Gyanbhandar
Publication Year
Total Pages362
LanguageSanskrit
ClassificationManuscript
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy